SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ ॥ ॐ नमो वीतरागाय ॥ श्रीकोटयार्यवादिगणिकृतसंपूर्तिरूपेण विवणेरणेन सहित श्रीजिनभद्रगणिक्षमाश्रमणविरचितं विशे षा व श्य क भा ष्य म्। निमय षष्ठगणधरवक्तव्यं किल दिवंगताः पूज्याः । अनुयोगमार्गदेशिकजिनभद्रगणिक्षमाश्रमणाः ॥छ।। तानेव प्रणिपत्यातः परमवि(व)शिष्टविवरणं क्रियते । कोटयार्यवादिगणिनां मन्दधिया शक्तिमनपेक्ष्य ॥१॥ सङ्घटनमात्रमेतत् स्थूलकमतिसूक्ष्म विवरणपटस्य । शिवभक्त्युपतलुब्धकनेत्रवदिदमननुरूपमपि ॥२॥ सुमतिस्वमतिस्मरणाऽऽदर्शपरानुवचनोपयोगवेलायाम् । मददुपयुज्यते चेत् गृह्णन्त्वलसास्ततोऽन्येऽपि ॥३॥ अथ सप्तमस्य भगवतो गणधरस्य वक्तव्यतानिरूपणसम्बन्धनाय गाथाप्रपञ्चःते पवइते सोतुं मोरिओ आगच्छती जिणसगासं । बच्चामि ण वन्दामि वन्दित्ता पज्जुवासामि ॥४६५।।२३१९॥ आभट्ठो य जिणेणं जाइजरामरण विप्पमुक्केणं । नामेण य गोत्तेण य सबसन्बदरिसीणं ॥४६६॥२३२०॥ किम्मण्णे' अस्थि देवो' उदाहु णत्थि त्ति संसयो तुझं । वेतपताण य अत्यं ण याणसी तेसिमो अत्थो ॥४६७॥२३२१॥ तं मण्णसि णेरइया परतंता दुखसंपतत्ता य । ण तरंति इहागंतुं सद्धेया मुबमाणा वि ॥२३२२॥ सच्छन्दचारिणो पुण देवा दिनप्पभावजुत्ता य । जंण कताइ वि दरिसण वेन्ति तो संसयो तेसु॥२३२३॥ १ कि म को हे म । किं मन्नसि संति देवा उयाहु न सन्तीति संसओ तुझं । हा दी । २ देवा हे त म। ३ नुज्झ को हे। ४ संपउत्ता को है । ५ रितीहा को हे। ६ च्छंद को हे। ७ वेंति को हे। ८ तेसुं को। Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy