SearchBrowseAboutContactDonate
Page Preview
Page 138
Loading...
Download File
Download File
Page Text
________________ नि० ४६४] बन्ध-मोक्षसिद्धिः। ४११ परि० गाहा । आह-परिमिताकाशं निर्वाणमनुश्रयते, अनादिकाले च सिद्धसम्भूतिः । अतोऽनन्तत्वात् कथमवतिष्ठरस्त इति । उच्यते-नायं दोषोऽमूर्त्तत्वात् । तेषामेव प्रतिव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वेति ॥२३१५।। ण हवइ ससरीरस्स प्पियऽप्पियावहतिरेवमादीणं । वेतपदाणं च तुमं ण सदत्थं मुणसि तो संका ॥२३१६॥ तह बंधे मोक्खम्मि य सा य णं कजा जतो फुडो चेय । ससरोरेतरभावो णणु जो सो बन्धमोक्खो त्ति ॥२३१७॥ ण ह वद गाहा । सौम्य, "न ह वै [स]शरीरस्य प्रियाप्रिययोरपहतिरस्त्यशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" इत्येषां च वेदपदानां न वाक्यार्थमवत्रुप्ते भवान् । अतः संशेते-किमिह बन्धमोक्षो स्यातां न वेति । न चेह संशयोऽनुरूपस्ते, यतो विस्पष्टमेवेदमुच्यते-सशरीरस्येति बाह्याध्यात्मिकानादिशरीरसन्तानमयो बन्धस्तथा, अशरीरं वा वसन्तमित्यशेपशरीरापगमस्वभावो मोक्ष इति ॥२३१६-१७॥ छिण्णम्मि संसयम्मि जिणेण जरमरणविप्पमुक्केणं । सो समणो पाइतो अटे[१५३-०]हि सह खण्डियसतेहि ॥४६४||२३१८॥ छिण्णम्मि गाहा । ॥२३१८॥ ___ [पाठगणधरविवरणं समाप्तम् । ) [आचार्यश्रीजिनभद्रकृतं विवरण मितः परं नास्ति ।] १ वे जे। म त । चेव त को हे । ४ भवानन्तः-इति प्रती । , ढहिं को। “दिहिं हे। ६ इति पष्ठो गणधरवादः समाप्तः ।। त । Jain Educationa International For Personal and Private Use Only www.jainelibrary.org
SR No.002658
Book TitleVisesavasyakabhasya Part 2
Original Sutra AuthorJinbhadrasuri
AuthorDalsukh Malvania
PublisherL D Indology Ahmedabad
Publication Year1968
Total Pages338
LanguagePrakrit
ClassificationBook_Devnagari, Agam, Canon, & agam_aavashyak
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy