________________
नि० ४६४] बन्ध-मोक्षसिद्धिः।
४११ परि० गाहा । आह-परिमिताकाशं निर्वाणमनुश्रयते, अनादिकाले च सिद्धसम्भूतिः । अतोऽनन्तत्वात् कथमवतिष्ठरस्त इति । उच्यते-नायं दोषोऽमूर्त्तत्वात् । तेषामेव प्रतिव्यमनन्तकेवलज्ञानदर्शनसम्पातवन्नर्तकीनयनविज्ञानसम्पातवद्वेति ॥२३१५।।
ण हवइ ससरीरस्स प्पियऽप्पियावहतिरेवमादीणं । वेतपदाणं च तुमं ण सदत्थं मुणसि तो संका ॥२३१६॥ तह बंधे मोक्खम्मि य सा य णं कजा जतो फुडो चेय । ससरोरेतरभावो णणु जो सो बन्धमोक्खो त्ति ॥२३१७॥
ण ह वद गाहा । सौम्य, "न ह वै [स]शरीरस्य प्रियाप्रिययोरपहतिरस्त्यशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः" इत्येषां च वेदपदानां न वाक्यार्थमवत्रुप्ते भवान् । अतः संशेते-किमिह बन्धमोक्षो स्यातां न वेति । न चेह संशयोऽनुरूपस्ते, यतो विस्पष्टमेवेदमुच्यते-सशरीरस्येति बाह्याध्यात्मिकानादिशरीरसन्तानमयो बन्धस्तथा, अशरीरं वा वसन्तमित्यशेपशरीरापगमस्वभावो मोक्ष इति ॥२३१६-१७॥ छिण्णम्मि संसयम्मि जिणेण जरमरणविप्पमुक्केणं । सो समणो पाइतो अटे[१५३-०]हि सह खण्डियसतेहि
॥४६४||२३१८॥ छिण्णम्मि गाहा । ॥२३१८॥
___ [पाठगणधरविवरणं समाप्तम् । ) [आचार्यश्रीजिनभद्रकृतं विवरण मितः परं नास्ति ।] १ वे जे। म त । चेव त को हे । ४ भवानन्तः-इति प्रती । , ढहिं को। “दिहिं हे। ६ इति पष्ठो गणधरवादः समाप्तः ।। त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org