________________
नि० ४५५]
शून्यवादनिषेधः । पत्थि परमज्झभागा अप्पच्चक्खत्ततो मती होजे । णणु अक्खत्थावत्ती अप्पच्चक्खत्तहाणी वा ॥२२०१॥
णत्थि गाहा । स्यान्मतिः-न स्तः परमध्यभागौ, अप्रत्यक्षत्वात्, खरविषाणवत् । नन्वक्षमक्षं प्रति वर्तत इति प्रत्यक्षोऽर्थः । ततश्चार्थाऽभ्युपगमादभ्युपेतहानिः, अप्रत्यक्षत्वादित्यस्य वा ॥२२०१॥
अत्थि अपच्चक्खम्पि हु जध भवतो संसयातिविण्णाणं । अध णत्थि सुण्णता का कास व केणोवलद्धा वा ॥२२०२॥ ___ अस्थि गाह । अनैकान्तिकश्चायमप्रत्यक्षत्वादिति, विपक्षेऽपि दर्शनाद्भवत्संश. यादिविज्ञानवत् । अथैतदप्रत्यक्षत्वाद् भवदीयं विज्ञानमसत् । केयं शून्यता कस्य केन चोपलब्धेति शन्यतानुपपत्तिरिति ।।२२०२॥
पच्चक्खेमु ण जुत्तो तुह भूमिजलाण[१४४-द्वि०]लेमु संदेहो । अणिलागासेसु भवे सो वि ण 'कजोऽणुमाणातो ॥२२०३।।
पच्चक्खे० गाहा । सौम्य न पृथिव्यप्तेजःसु भवतः संशयो युक्तरूपः, प्रत्यक्षत्वात्, स्वरूपवत् । वायुरपि प्रत्यक्ष एव, तद्गुणप्रत्यक्षत्वाद, घटवत् । अस्तु वा वाय्वाकाशयोरप्रत्यक्षत्वमतश्च संशयः । असावपि च नैव कार्योऽनुमानसद्भावात् । ॥२२०३॥ तच्चानुमानमिदम्
अत्यि 'अदेस्सापादितफरिसातीणं गुणी गुणत्तणतो।। रुवस्स घडो व गुणी जो तेसिं सोऽणिलो णामं ॥२२०४।।
अत्थि गाहा । य एते खल्वदृश्यापादिताः स्पर्शादयः, आदिग्रहणाच्छब्दधृतिकम्पा गृह्यन्ते, एते हि विद्यमानगुणिनः, गुणत्वात् । इह ये गुणास्ते विद्यमानगुणिनो दृष्टाः, यथा घटरूपादयः । यश्चैषां गुणानां गुणी. स वायुः । तस्मादस्ति वायुः ॥२२०४॥
अत्थि वसुधातिभाणं तोयम्स घडो व्य मुत्तिमत्तातो । जं भूताण भाणं तं वोमं वत्त ! सुव्वत्तं ॥२२०५॥
अत्थि गाहा । विद्यमानभाजनाः पृथिव्यादयः, मूर्तिमत्त्वात्तोयवत् । यश्चैषां पृथिव्यप्तेजोवायूनां भाजनं तदाकाशम् । तस्मादस्त्याकाशं साध्यैकदेशदृष्टान्तपरि
१ होज्जा को हे । २ अक्खत्ता त। ३ 'क्खन्थ जे । ४ 'तिः ततः इति प्रतौ । ५ ण जुत्तोऽणु त को हे १ अद्दिम्सा को । अदिस्सा हे । यदिस्सा त ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org