________________
दूराउ च्चिय पुहईसरेण आणंद-पूर-नयणेण। सच्चविया जं विजाहरि व्व देहस्स कंतीए।।२५५ ।। 'चिरयाल-दसणाओ साणुक्कंठा सगग्गिरा बाला। उच्छंगे सा बहु-मण्णिऊण ठविया नरिंदेण।।२५६।। पिच्छंतस्स वि धूयं निवस्स नयणाई चटुल-लक्खाई। (३४ब) पावंति नेय तित्तिं चूयवणे छप्पय-कुलं व।।२५७।। परिओसिऊण भणिया 'खेयकरं मा करेह तं माणं। विजाकए किसोयरि ! न कया तत्ती मए तुज्झ' ।।२५८ ।। उक्तं च तया 'तात ! प्रत्यक्षं धर्म-विनय विघ्नकरम्। को जानन्नऽभिकुरुते श्रुत-शील-विनाशनं मानम् ?।।२५९।। ज्ञात्वा कवित्व-पटुता वक्तृत्वं दक्षता च तज्जनकः। . हृष्टो वदति गुणाढये! प्रश्नमिदं कीदृशं कथय? ।।२६० ।। 'तद्यथाकः क्रमते गगनतलं (३५अ) किं क्षय-वृद्धिं दिने दिने याति। कश्चाङ्गान्यनवरतं प्रियविरहे रागिणां दहति' ।।२६१ ।। व्यस्तसमस्तं चिन्ततः ज्ञात्वा कथितं च तया 'गगने निर्याति तात ! विख्यात। क्षय-वृद्धिमेति दिवस, प्रियरहितं दहतिविरहश्च।।२६२।। विरहः। सुदरिसणा(ए) भणियं ताय! इमं मज्झ संतियं एगं। पण्होत्तरं वियाणह निरुवियं रूवसिद्धीए।।२६३ ।।
तद्यथा'बोध्यं दैवमवल्ग वल्गु फलदं कः प्रत्ययः कर्मणि ?
संबोध्यस्तु कथं बुधाः ? सु(३५ब) ररिपुः किं श्लाघ्यते भूभृताम् ? ॥२६४ ।। १. चिरकाल. २. साणुकंठा. ३. पण्होतर.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org