________________
१६
सिरि- चंदलेह देवीए सुविणयं आयरेण निद्दिद्वं । 'सुंदरि ! पहाय - समए जं दिट्ठ तं निसामेह । । १७३ ।। अज्ज रयणीए सुंदरि ! सुवण्णमयि संवलियाए सहस त्ति । वियसंत - कुसुममाला खिविया मह खंधदेसम्म । । १७४ । । इत्थंतरम्मि (२३ब) पडु- पडह - भेरि - काहल - हुडुक्क-सदेण । पडिबोहिया किसोयरि ! बंदिणकय- मंगल - रवेण । । १७५ । ।
आयण्णिऊण एवं पडिवयणं सुंदरीए 'उल्लवियं । देवी मज्झ संसेवि दंसियं सुविणयं तुज्झ । । १७६ ।। एयस्स सुयणु ! सुविणंतरस्स फलमित्थ तुज्झ साहेमि । दह-पंच - दिवस - मज्झे नीसंदेहं फलं अस्थि । । १७७ ।।
निसुह पढमरणीए जे नरा सुगिया सुपेच्छंति । पावंति फलं ते वरिस - सूइयं ताण सुहमसुहं । । १७८ ।। ( २४अ) बीयम्मि रयणि जामे फलाई पावंति अट्ठमे मासे । वसिद्धेण य ततिए चउत्थ - जामम्मि मासद्धे । ।१७९ ।।
वसह-गय-सीह - तुरया अहवा पेच्छंति नरवरं विहगं । अह कणयमयं किंपि वि ता रिद्धी होइ पुत्तेण । । १८० ।। जाणं च फलं वर- कुसुम मालिया को वि देव - संभूओ । उवणे रयाणि - विरमे ताणं रिद्धीए पुत्ता य । । १८१ । । अहव सरोवर - मज्झे नलिणी - पत्तम्मि पायसं हिट्ठो । जो भुंजइ सो पावइ रज्जं दासो वि पुढवीए । । १८२ ।। जइ कह व देव भव (२४ब ) णे धवलहरे खीरपायवे चडिओ। पडिबुज्झइ ता पावइ लच्छी खलु नरवरिंदाओ ।।१८३ ।। सर - दह-तलाय - कूयं भूएहिं जो अहव लंघए उयहिं । नर - सुर- सोक्खं भोक्तुं कमेण सो तरइ संसारं । । १८४ । । अन्नं च
१. ओलवियं. २. न सुणेहिं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org