________________
१३५
जत्थुपज्जंति नरा बद्धंति तहेव जेहिं पीएहिं ।
तत्थ वि कामासत्ता कुणंति भावं अहो चूज्जं । । १५१८ । ।
संपयं च
अवसप्पिणीए इहसमाणुभावेण अईव मूढ - मइणो विसयासत्ता ममपरिगय-चित्ता मच्छरिणो अप्प - सत्ता- पमाय- बहुल- कूर - कम्म - ववसाया अकज्ज - णिरया लोया । पविरला महासत्ता । अइसय - णाणिणो खंतिपरा मुणिवरा | चंचल सम्मत्तं । ( २१९अ ) अहिंय मिच्छत्तं । अप्प - गरुयणे विणओ । सकारणो मेत्तीभावो । सकवडो अत्थ - साहणोवाओ । सलोहो सुयणु! ववहारो । अणयकारिणो कूर - चित्ता पुहईवइणो, असच्चपइण्णा पहाण - पुरिसा । अहिय-करक्कंत - दुत्थिया जणवया, अप्प वीरिया रसा, हय-पयावो विज्जामंत साहणोवाओ। अपाय- बहुलं बुद्धि-कुसलत्तणं । चंचलं नारीणं सइत्तणं । तुच्छफला पायवा । गद्यखंड - १०
अवि य
तुच्छं मेहाण जलं तुच्छं गावीण वट्टए खीरं
तुच्छं सस्साण (२१९ - ब ) फलं कलि- कालो वट्टए एसो ॥ १५१९ ॥
अइ-पउर-जलो संजाय - कँदलो संचरंत - दोजीहो ।
उम्मग्ग-पय-जणो पाउस - कालो व्व कलिकालो । । १५२० ।।
'अहियकरक्कंत - करो संतावयरो य द्वसहो चंडो ।
अवगय- समिद्ध सासो कलिकालो गिम्भ - कालो व्व । । १५२१ । अविणय - मई अणज्जो दुस्सीलो गुरुयणेसु पडिकूलो । अणयरओ जत्थ जणो सो एसो वट्टए कालो । । १५२२ ।।
एयारिसेवि काले अज्ज वि नायागएण दव्वेण । भावेण महा- सत्ता जिणभवणाई करावेंति । । १५२३ ।।
(२२०अ ) अज्जवि चउगइ - संसार - भीरुयाणं जिणवराणं बिंबाई | दाऊण पउर- दव्वं मणोहराइं करावेंति । । १५२४।।
१. कंतकरो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org