________________
१११
तं पुणो एवं -
जो कारविज्ज जिणहर जिणाणं जिय-राग-दोस- मोहाणं ।
सो पावर अण्ण - भवे भव-महणं धम्म - वर - रयणं । । १२५० ।।
-
ता लद्धे मणुयत्ते अब्भसियव्वं सयावि तं किं पि । जं जं परलोय - हियं जम्मण - मरणं निवारेइ । । १२५१ । ।
सुमसुहं एत्थ भवे अब्भासह जं सया वि खलु जीवों । अब्भास-कम्म- जणियं भवे भवे पावए तं पि । । १२५२ ।। सोउं जिणंद-वयणं राया तुरयस्स कविय-पल्लाणं । उत्तारिऊण जंपइ इय उट्ठ जं मह तुमं मित्तो । । १२५३ । । पडिवज्जिऊण (१८६ ब ) धम्मं जिण नवकारं मणेण चिंतंतो । मरिऊण नियम - सहिओ महिडिओ सो सुरो जाओ । । १२५४ । । जाव पउंजइ अवही णिएइ ता निय-कलेवरं एत्थ । उवयारं मण्णंतो जिण-पय- मूलम्मि अवयरिओ । । १२५५ । । जोयण- पमाण-भूमी नाणामणि- रयण - कणय - 'कुसुमेहिं । भूसेइ जिणो सुव्वय - जिणस्स चउपासमविसन्नो । । १२५६ । । वर - वेणु - वीण गेया रवेण णच्वंत - सुर- जुवाणीहिं । जिण - संथवं पहिट्टो करेइ पारद्ध-पेच्छणओ । । १२५७ । ।
तद्यथा
भगवन् ! भवजलधि- सुयानपात्र ! भव-भीत-भव्य-जन- शरण! | त्वय्यपि सौख्य-विधातरि जन्मान्धः किं ४ भ्रमन्त्यपारे । । १२५८ ॥ सकृदपि त्वद्वचन - विबोधिते (१८७अ ) न लब्धं मयेदममरत्वं । सम्प्रत्यपवर्ग-सुखेन मे प्रसीद प्रसन्नाक्ष ! ।। १२५९ । । तिहुयण - गुरुणो काऊण संथवं पयडिऊण अत्ताणं । अमर सुह-लाह- तुट्ठो णिययावासं गओ विबुहो । । १२६० ।। भयवं पि पुहइवइणो विसेसओ साहिऊण सम्मत्तं । विहरइ पवित्त - वसुहं बोहितो भविय - कमलाई । । १२६१ । । १. कुसमेहिं. २. पंच्चतं. ३. सरण. ४. भ्रमत्यपरे .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org