________________
भुवणभाणुकेवलिचरियं
भमिओ तहेव निश्चं भवेसु दारिद्दपमुहभावेणं । जो अन्नया य दत्ताऽभिहाणओ सावओ जाओ ||११४७|| देव- तिरिइत्थीणं दुविहं तिविहेण माणुसित्थीणं । एगविहं एगविणं संजोगनिअमसरूवं ॥ ११४८ || परिगहिएअररमणी -अणंगकीलाउ अवरवीवाही । तिब्वो 'सराहिलासो तुरिअवए पंच भइआरा ||११४९ ॥ थूलगमेहुणविरइव्वयं च पडिवज्जिऊण पालइ जो । तं पि उ भग्गं जेणं सागर-अब्बंभउदपण ॥ ११५० ॥ मलीणीकयसम्मत्तो तहेव भमिउं भवऽण्णवेसु बहुं । सावयकुलम्मि जाओ पवज्जए पंचमवयं जो ॥११५१ ॥ धण-धन्न- खित्त-वत्थू - रुप्प - सुवन्नाणि कुविअमेव तहा । दुपयं चउप्पयं वा परिग्गहो नवविहो नेओ ।।११५२ || जोअण-पयाण- बंधण-कारण-भावेहिं निअमिआ पंच । खित्ताइपमाणाइकमणसरुवा तयऽइआरा ।। ११५३|| एए परिग्गहपमाण - अईआरा य हुंति "दुन्नेआ । तेणं तेसिं किज्जइ वित्थरओ भावणं इत्थ || १९१५४ || खितं वा वत्युं वा 'निअमब्भहिअं परिग्गहं काउं । * अग्गे अणगिहपासे गहेइ गेहं व खित्तं वा ॥ ११५५ ।। fas - भित्तिपमुहमज्जायं "हरिएगत्तओ गिर्हाविहाणं । - वित्तगवत्थुपमाणाइक्कम [णं] जोजणेणेअ ||११५६॥ होइ हिरण्णं रययं तहा सुवण्णं पसिद्धमह तत्थ । "उमासाइअवहिणा निअयं माणं कयं तेसि ॥ ११५७ ।। 'तुसिअपुहुवीसराइ अपासे लहिऊण कणगमुहवत्थं । निअमम्मि पूरिअम्मि गहिस्सामि त्ति अहिंसंधाणे ||११५८ ॥ जत्थाऽवरस्स सयणाइणो करे संठिअं करेइ नरो । तं च पयाणेण हिरण्ण-सुवण्णपमाणऽइक्कमणं ।। ११५९ ।। गणिमाइ धणं धन्नं जुगंधरीआइ तत्थ जो लहइ । निअमिअतप्परिमाणो निअमब्भहिअं पुरा लब्भं || १९६०॥
Jain Education International
१०
५. अग्रेतनगृहपार्श्वे ॥ ६.
१. स्मराभिलाषः ॥ २. तदतिचाराः ॥ ३. दुर्ज्ञेयाः ॥ ४. नियमाभ्यधिकम् ॥ वृतिभित्तिप्रमुखमर्यादाम् ॥ ७. हृत्वा ॥ ८. क्षेत्रक वास्तुप्रमाणातिक्रमणं योजनेन एतत् ॥ ९. चतुर्मासाद्यवधिना नियतं मानम् ॥ १०. तुष्टपृथिवीश्वरादिकपार्श्वात् ॥
११
८१
For Private & Personal Use Only
www.jainelibrary.org