________________
सिरिंदहंसगणिविरइयं
जा एसा उ गई मा तुमए निअमाणसम्मि कत्तव्वा । जं च इमे पव्वइआ मुणिवरगा किंचि भासंति ॥११३३।। तं पि किमवि वयणं निअकण्णे धारेसि मा धरसु जम्हा । एए 'परगेहकमणविकमाइश्चकप्पा य ॥११३४।। निक्खीणकम्मया 'चत्तगिहदुआरा सुहेण साहुवरा। भासंति नवि मुणंति अवरस्स पुण वेअणं मुणिणी ॥११३५।। तेसिमभिप्पारणं च मत्थयं लुचिऊण होअव्वं । पव्वइएहिं सायरअलीअवायाइवयणं जं ॥११३६।। तं सव्वं धरिअं जेणं माणसे विगयसंकभावेण ॥ कूडक्याउ मासिउमलीअवयणाणि लग्गो जो ॥११३७॥ भग्गव्वओ इअ परिहरिओ अ देसविरईइ सिग्धं जो । देवगिहाइसु गच्छइ करेइ पूआइअं च तहा ॥११३८॥ गुरु-बंधु-माउ-'सिट्ठाइसिक्खिओ वि किर वितहवयणाणि । जो कुणइ सायरमुसावायप्पमहउवाद्वाणि ॥११३९॥ अह जो सम(ब)लीकयसम्मत्तो मरिऊण हीणवंतरओ । जाओ 'सव्वेसिमणाइज्जो निज्जाइ ठाणाओ ॥११४०॥ असुहेसु पएसेसु अ भमेइ जो 'सम्बया तओ वि चुओ। कत्थ वि 'मूओ कत्थ वि खलंतवयणो पुणो जाओ ॥११४१।। कत्थ वि दुम्मुहगंधो कत्थ वि गलतालुपमुहरोगी अ । कत्थ वि कलत्त-पुत्ताईणं 'अग्गज्झवयणो जो ॥११४२।। पुणरवि नरगेसु गओ भमिओ तिरिएसु भूरिकालं जो । अन्नय सावयवणिअस्स सोमनामो सुओ जाओ ॥११४३।। दुविहं तिविहेण वयं आयाणनिसेहलक्खणं गहिअं । जेणं तहेव कणगाइबायरअदत्तवत्थूणं ॥११४॥ पालंतस्स वयं तं दिणाणि काणि वि अ जस्स समुदिति । पञ्चक्खाणावरणबहुलिआसायरपमुहसत्तू ॥११४५॥ तेसिं उवएसेणं जेणं भग्गं तईअवयमेअं । जो अ विराहिअसम्मत्तो हीणसुरेसु उववन्नो ॥११४६।।
१. परंगेहाक्रमणविक्रमादित्यकल्पाश्च ॥ .. त्यक्तगृहद्वाराः ॥ ३. शिष्टादि ॥ ४. सर्वेषां अनादयः निर्याति ॥ ५. सर्वदा ॥ ६. मूकः ॥ ७. स्खलद्वचनः ॥ ८. दुर्मुखगन्धः ॥ ९. अग्राह्यवचनः ॥ १०. आदाननिषेधलक्षणम्स्थूलादत्तादानविरतिव्रतमित्यर्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org