________________
सिरिइंदहंसगणिविरइयं भन्नं वा गहिउमणो इमं गहिस्सामि विक्कयम्मि कए । चउमासाइअपरिभुग्गगिहठिआण धणधन्नाणं ॥११६१।। इअ एवंभूअं बंधणं पुण 'वयणनिजंतणारूवं । 'मूडय-कुट्ठाइसु बंधिउं 'परगिहाइकरणप्पं ॥११६२॥ "सचंकारप्पणरूवं व जहिं कुणइ बंधणेण इमं ।। धण-धन्नपमाणाइक्कमणं 'विन्नेण विन्नेअं ॥११६३॥ दुपयं कलस-पुत्तय-दासाइ चउप्पयं च 'अस्साई । तत्थ य यासाइअअवहिणो निमिएअपरिमाणो ॥११६४॥ तेसिं च परिसमज्झे वि पसवसंभावणाइ जत्थ नरो । कालाइवाहणेणं गभग्गहणं विहावेइ ॥११६५॥ एसो उ कारणेणं गम्भिअदुपयं चउप्पयं वा वि । विसयं काउणं तप्परिमाणाइक्कमो नेओ ॥११६६।। कुषिों सयणा-ऽऽसण-कुंत-खग्ग-कच्चोलगाइसंखाए । कयनिअमो अहिअत्ते कह एआइं च भंजेइ ॥११६७।। ताई 'पोढाइं कारिऊण पूरेह अट्ठमुहसखं । जत्थ स पजायंतरभावा तम्माणइक्कमओ ॥१९६८।। एरं पि परिग्गहपरिमाणविहाणव्वयं च भंजतो । अ[]परिगह-सायरपमुहपेरिओ जो भवं भमइ ॥११६९।। जेण दिसापरिमाणव्वयं विहेउं कयावि भग्गं च । सुविसमकसायसायरपमुहाणं पेरणावसओ ॥११७०।। जेणोवभोग-परिभोगपमाणगुणव्वयं च गहिऊणं । नासिअमिमं खणेणं सायर-लोलत्तणाई हिं ॥११७१।। भंसिभमणत्थदंडविरमणत्ति गुणव्वयं तईअं च । अन्नाण-हास-विगहा-तुच्छयरत्ताइणा जेण ॥११७२।। सामाइअंच देसावगासि पोसहोषवासो अ । तह अतिहिसंविभागो वयाणि चत्तारि एआणि ॥११७३॥ भग्गाणि ताणि जेणं अट्टज्झाणेण रुद्दझाणेण । किविणत्तणेण य पणप्पयारएहिं पमाएहिं ॥११७४।।
१. बचननियन्त्रणास्पम् ॥ २. मूडककोष्ठादिषु ॥ ३. परगृहादिकरणात्मकम् ॥ ४. सत्यङ्कारार्पणरूपम् ॥ ५. विझेन ॥ ६. अश्वादयः॥ ७. वर्षादिकावधेः नियमिततत्परिमाणः ॥ ८. अधिकत्वे सति ॥ ९. प्रौढानि ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org