________________
भुवणभाणुकंवलिबरियं
७७
ले संति 'खित्तनामयपल्लुवमासंखभागवदृता । 'लोए पएसरासी तप्प मिअभवे अ जो भमियो ॥१०९२॥ अन्नय उपन्नो विजयखेडपुरनामपट्टणवरम्मि । धम्माभिहाणधणिणो सुंदरनामेण पुतो जो ॥१०९३।। तत्थ य एगय सुगुरू समागओ तस्स पासदेसम्मि । सोऊणं धम्मं जो पडिवजह दसणं सुद्धं ॥१०९४॥ करुणापरेण 'कम्मावणीवरेणं समप्पिओ जस्स । निम्मलतमअज्झवसायलक्खणो तिक्खकरवालो ॥ ०९५।। "पल्लुवमपुहुत्तयपुव्वलक्खणमहालहत्तपत्तस्स । मोहाइरिउसरीरस्संऽसा जेणाऽसिणा छिन्ना ॥१०९६॥ अप्पचक्खाणावरणकसाया सायरप्पमा विसमा । दूरीभूआ भीआ जस्स समुल्लसिअसत्तस्स ॥१०९७॥ परितुट्टेणं सम्मईसणनामेण मंतिराएण । चारित्तधम्मचक्की गुरुपासे दंसिओ जस्स ॥१०९८॥ "भासंति म सग्गुरुणो जो पालइ अप्पमवि अ चारित्तं । सो होऊण महड्ढिअसुरो लहइ अक्खयं सुक्खं ॥१०९९॥ इअ चारित्तस्स गुणा सवित्थरं वण्णिआ गुरुवरेणं । जेणं संजमचक्की पडिवन्नो सामिभावाओ ॥११००। में जुग्गं मुणिऊणं चारित्तावणिवई "सतोसभरो । विअरइ देसविरइकन्नयं कणिठं जणि?करो ॥११०१॥ तस्सन्निहाणओ गहइ थूरपाणाइवायविरइ जो । संकप्पेणं निम्मतुतसप्पाणिवहचापविहिं ॥११०२॥ इअ पढमवयं दुविहंतिविहेणं पालए सया तत्थ । वज्जेइ जो इमे अइआरे 'पंचोववज्जते ॥११०३।। वह-बंध-छविच्छेआ अइभारारोषणं तहेव इमो । भत्तोदगववछेओ इअ अइआरा वए पढमे ॥११०४॥
१. क्षेत्रनामकपल्योपमासङ्ख्यभागवर्तमानाः ॥ २. लोके प्रदेशराशयः तत्प्रमितभवान् यः प्रान्तः ॥३. कर्मावनीवरेण-अवनीवरः नृपः इत्यर्थः ॥ ४. पल्योपमपृथक्त्वपूर्वलक्षणमहालघुत्वप्राप्तस्य ॥ ५. वः सेवतेऽतिभक्त्या चारित्रममं कदाचिदल्पमपि । सोऽपि महर्द्धिकदेवो भूत्वा निर्वृतिविभुर्भवति ॥१॥ भ.भा. पृ.५ ॥३२६॥ ६. स्वामिभावात् स्वामिभावेनेत्यर्थः ॥ ७. सतोषभरेण तोषभरेण सहितः॥ ८. निर्मन्तु-निरपराधनसप्राणिवपत्यापाविधिम् ।। ९. पञ्च उपपद्यमानान् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org