________________
सिरिइंदहंसगणिविराय
तम्मि नयरम्मि पगय माग्वयं दारु खाइरं जायं । लाहमिमं चयसि कहमिम पेरिओ सायरेणं जो ॥१०७७।। निअसुअवीसासो वि अ जस्स न वट्टा परो जइ पयाइ । पेसिज्जंतस्स इमस्स गमिस्सह हत्थगो लाहो ॥१०७८॥ सव्वेण कुटुंबेणं च परिअणं तहा य लोएण । पारिज्जतो वि अ जो पेरिजाइ सायरेण भिसं ॥१०७९|| 'सगडाणं 'सयपणगं गहिऊण गओ महाडवीए जो । कम्मकरजणेहितो 'कत्ताविनंति कट्ठाई ॥१०८०॥ सयलो वि जणो जाओ 'वक्खित्तो जाव ताव उवविठ्ठो । दिट्ठी अ सोमदत्तो छुहिएणं कूरवग्घेण ॥१०८१॥ । दाऊणं च चवेडं विदारिऊणं सुतिक्खनहरेहिं । वग्घेण भक्खिओ जो गयसरणो ताव बिलवंतो ॥१०८२॥ एगिदिआइसु गओ तहेव भमिओ पभूअकालं जो । इअ दुल्लहं लहिअ हा! सम्मत्तं हारिअं जेणं ॥१०८३।। कत्थ वि भवे वराओ 'राओवहओ अ दोसवसवट्टी। जो सम्मत्तं निग्गमइ कुमयभाविअमणो अहमो ॥१०८४।। कत्थ वि कोहेणं कत्थ विमाणेणं तहेब मायाए । लोहेणं व अणंताणुबंधिणा हारिओ जम्मो ॥१०८५।। एवमवरेसु वि भवेसु पाडिओ दसणाउ जो बहुसां । कत्थ वि 'संकजइआरेहिं "केलीकिलत्तेण ॥१०८६।। कत्थ वि कुसीलयकुबुबकिवणयापमुहअराभावेण । कत्थ वि अलीअसुहवंछाए जो यह सम्मतं ॥१०८७।। पिअजणविओगधणनासपमहसोगेण कत्थ वि तहेव । परचक्काइभयाउलभावेणं जो विगयतत्तो ॥१०८८।। फत्थ वि अ दुगंछाए कत्थ वि कमलच्छिवेअउदएणं । कत्थ वि नरवेअस्सोदएण गयदसणो जो अ ॥१०८९।। कत्थ वि नपुंसगाभिहवेअस्सुदएण रोगपमुहेहिं । कत्थ वि तत्सविमुक्को संजाओ इत्थ लोए जो ॥१०९०॥ इअ पत्तेअमणंतसमएण 'पत्ताउ दसणगुणाओ। मोहमहंतबलेणं पुणो पुणो मंसिओ जो अ ॥१०९१।।
१. शाकटानाम् ॥ २. शतपश्चकम् ॥ ३. कर्त्यन्ते ॥ ४. व्याक्षिप्तः ॥ ५. रानोपहप्तश्च द्वेषवशवर्ती ।। २. शङ्कायतिचारैः ।। ७. केलिकिलत्वेन ॥ ८. कमलाक्षीवेदोदयेन-स्त्रीवेदोदयेन ॥ ९. प्राप्तात् दर्शनगुणात् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org