________________
भुवणभाणुकेलिचरियं
गुरुणो जो अवजाणइ मन्मइ विग्धं व तस्स उवपसे । जो चत्तधम्मकिच्चो पावेसु परायणो निच्चं ॥१०६१।। अह जो परिहरिओ तक्खणेण सम्मत्तमंतिनाहेण । 'अक्कमिओ मिच्छत्तप्पमुहमहामोहकडगेणं ॥१०६२।। दविणऽजणस्सुवाया पारद्धा जेण पुण अणेगविहा । वड्ढइ धणं पइदिणमऽसंतोसेण सह कठेहिं ॥१०६३।। जेणुजमवंतेणं समजिआ भूरिरयणकोडीओ। जो वहारिगणसिरोरयणीभूओ अ रिद्धीए ॥१०६४।। 'अजिअधणगणपालण-अणजिओवजणेगकंखाए । रयणीए जो न सुवह दिणम्मि न वि भोअणं कुगइ ॥१०६२।। पिक्खिज्जंते जेणं निरंतरं 'लिक्खयाणि सयलाणि । 'उक्खायनिखायाई किन्जंते सव्वकालं च ॥१०६६।। विहवे मुझंतो जो उज्झइ जणयं कडिआकज्जे । मुंचेइ मायरं अवगणेह पिउणो अ "लाहट्टी ॥१०६७।। तिलतुसचउत्थभायं पत्थंतो जो सुहं अणुहवेइ । जस्स मणं न मणागऽवि कवडिआदाणविसयम्मि ॥१०६८॥ देइ कुडुंबस्स वि जो धन्नाइ विलोइ पि दिट्ठीए । "मवि तह गणिअं तोलिअं च दढमहिओ बहुसो ॥१०६९।। जो 'जिण्णयरं धन्नं सयमवि भुंजेइ ताव 'पञ्चग्गं । संचेइ धनरासिं ''अग्गेअणवरिसअत्येण ॥१०७०।। जो वीससेइ धणओ निअहत्थस्सावि सायरपहावो । रासिं न समप्पेइ. अ पायं अन्नस्स कस्सावि ॥१०७१॥ अन्नय कहमवि जेणं समप्पिओ कोडिमाणओ रासी । माउलनंदणबंधवजणस्त कस्सावि लोअम्मि ॥१०७२।। कइवयदिणपज्जंते जेणं तल्लिक्खयम्मि किज्जंते । 'इसुणो मिलिआ ताप य कवड्डिया "बोडिआ नेव ॥१०७।। सो कारिओ "तयो लिक्खयमुज्जागरं च काऊणं ।।। निश्चमहोरत्ताई विसाआए मओ एसो ॥१०७४॥ करचंडी अ महाकंथओ अ अइदडपंचसाहो अ । इअ जस्स पसिद्धी किर संजाया लोअमज्झम्मि ॥१०७॥ दितस्स वि जस्स धणं करेण "फरिसेइ को वि नेव नरी ।
ववहारो वि अ किजाइ अणेण सह सज्जणेण जओ ॥१०७६।। १. आक्रान्तः ॥ २. अर्जितधनगणपालन-अनर्जितोपार्जनककाङ्ख्या ॥ ३. लेख्यकानि-लेखां-हिसाबा ॥ ४. उत्खातनिखातानि ॥ ५. लाभार्थी ॥ ६. मापितम् ॥ ७. दृढम् अर्दितः ॥ ८. जीर्णतरम् ॥ ९. प्रत्यग्रम्-नूतनमित्यर्थः ।। १०. अग्रेतनवर्षस्याथन ॥ ११. इषवः-बाणा:-यश्चसंख्यका इत्यर्थः ॥ १२. कपर्दिकाः॥ १३. बोडिकाः ।। १४. नदर्थे ॥ १५. अतिदग्धपञ्चशाखश्च पश्चशाखो हस्तः इत्यर्थः ॥ १६. स्पृशति ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org