________________
सिरिइदहंसगणिविरइयं
अणणीए वि 'सममकित्तिमं 'चवइ नेव सव्वया एवं । बहुलीए सह वढंतो जो वंचेइ सव्वजणं ॥१०१६।। जणगाईहिं 'उव्वेइएहिं नीओ अ जो सुगुरुपासे । तेसिं निवेइअमिणं तेहिं तिहुअणजणहिआणं ॥१०१७॥ भिच्चो वि को वि जाओ न परिसो 'बहुलिआलयावरिओ। अम्हाणमालए वा कुलम्मि गुत्तम्मि वा भय ! ॥१०१८॥ तम्हा तुम्हे काऊण पसार्य पुण तहा कुणह नाह ! । मायं परिहरिअ जहा पवटए जो (य) जिणधम्मे ॥१०१९॥ सुद्धो वि अम्ह वंसो मलिणो जणिओ अ जेण जाण । जह पुण्णिमामिअंको कलंकिओ किर कुरंगेण ॥१०२०॥ अह धम्मकहाकमलिणिविगासणसहस्स भाणुणो गुरुणो । करुणारसजलनिहिणो उवएसं दिति ते दंता ॥१०२२॥ "जइ मायासीलो पुरिसो कमवि करेइ नेव अवराहं । तस्स सदोसेण तह वि न होइ 'अहिणु व्व विस्सासो ॥१०२२॥ "मायाविणो अ जीवा हीणकुलेसु नरगेसु नारीसु । उप्पज्जता निच्चं पुणो पुणो दुहमणुहवंति ॥१०२३॥ इञ्चाइअवयणेहिं माया जाया इमस्स मंदयरा । जह पच्चूसदिणेसरकिरणेहिं 'सव्वरी एसा ॥१०२४॥ मिच्छादसणमेअंतिमिरं व 'निलीण्यं मणगुहाए । सम्मईसणमादिब्भूअं जस्स य पगासु व्व ॥३.०२० ।। सम्मईसणसेवा जेण कया बहुदिणाणि ताव तओ । वीसासो पिउणा पुण किजइ सव्वत्थ जस्स धुवं ॥१०२६।। जणगेण एगया जो ''सोवण्णिअआवणे ''सपासम्मि । उपवेसिओ तओ जस्स गंठिमप्पेइ सिटिवरो ॥१०२७।। गच्छइ गिहम्मि मोत्तुं धणड्ढसिट्ठी अणग्गलधणढो ।
अस्सं वाहंतस्स निवस्स कराओ पडिअ मुद्दा ॥१०२८॥ १. अकृत्रिमम्-स्वाभाविकं वचः ॥ २. वक्ति ॥ ३. उद्वेजितैः ॥ ४. बहुलिकालतावृतः ॥ ५. मायाशीलः पुरुषो यद्यपि न करोति कश्चिदपराधम् ।
. सर्प इवाविश्वास्यो भवति तथाऽप्यात्मदोषहतः ॥१॥ भ. भा. पृ. ३२२ । ६. महेः सर्पस्य इव ॥
७. मायाविनश्च जीवा जायन्ते होनकुलसमुत्थासु ।
स्त्रीषु नरकेषु दुःखान्यनुभवमाप्नुवन्त्यनन्तानि ॥१॥ भ. भा. पृ. ३२२ ८. शर्वरी रात्रिः इत्यर्थः ।। ९. नीलीनकं नीलीनः इत्यर्थः ॥ १.. सौवर्णिकापणे ॥ ११. स्वपावे ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org