________________
भुवणभाणुकेवलिचरियं
१. स्वमानसे ॥ ६. समर्पयिष्यति ॥ ७.
१०
Jain Education International
भूवरणा निवडतं मुहारयणं च मेव विष्णायं । केणावि अ अवरेणं नरेण लद्धं इमं शत्ति ||१०२९|| पउमकुमरस्म तेणं मुद्दा सा दंसिआ तओ जेणं । उवलक्खि खणेणं दक्खेण नरिंदसक्का जं ॥ १०३० ॥ सहवि अवसरं नाउं बहुलीए पुव्वसन्निभ कुमरो । गिहसु एअं मज्झं बलाओं निव्वहसु सव्वंपि ॥ १०३१ ।। इअ धरिअं तव्वयणं 'समाणसे जेण 'तयणु जप्पासे । मिच्छादंसणपमुहं समागयं मोहबलमेअं ॥ १०३२॥ 'जायमदिस्सं सम्महंसणमह जेण गहिअमेअं तु । मुहारयणं भासुरमणग्धमषि अप्पमुल्लेण ॥१०३३ || संगोषिऊण मुद्दारयणं अन्नस्थ जेण धरिअं तु । हट्टागयस्त जणगस्सावि न जो कहइ संबंधं || १०३४ || अह दाविओ निवरणा पडहो नयरम्मि जइ समप्पेइ । मुहारयणमिआणि को वि नरो सो अदोसु ति ॥ १०३ ॥ पच्छा उ जस्त मज्झम्मि एयं निग्गच्छए अहो लोआ ! । * ससिरेण समं पुरिसो 'समप्पइस्सर इमं मुद्दे || १०३६ || नयरं समग्गमवि भयत्रिसंतुलं तक्खणेण संजायं । एलो भुअगमो इव उग्गतमों मेइणीरमणो || १०३७|| सिट्टिबरेण सुअमेगेहिंतो पासवट्टिएहितो | तेण तओ पते धरिऊनं पुच्छिओ पुत्तो ||१०३८|| बहुलीपहाणओ जो निअसवणपिहाणपुव्वयं भणइ । धिद्धी! न साविअव्वं पावं मह परिस ताय ! || १०३९ ।। 'साहसमेवंविहगं को पुरिसा कुणइ अप्परुट्ठो? हा !? | पुट्ठो तहेव जणणीइ पाडिवेसिअवणिअगेहिं ॥१०४०|| सव्वेहिं पि तहा जो पुट्ठो 'पुरवासिसिट्ठलोपहिं । न परं केण वि भिन्नं तयित्तं वंसमूलं व || १०४१|| अह अन्नदिणे नरवइमणिकोसागारिएण को वि नरो । वाणिज्जगाररूवं काराविज्जइ अपुव्ययरो ||१०४२|| लो तेण पेलिओ निअलयणो अ समागओ विदेसाओ । पउमगासे धरिओ पगते तेण भणिओ सो ||१०४३|| २. तदमु यत्पार्श्व ॥ ३. जातम् अदृश्यम् ॥ ४. अदोषः ॥ श्रुतमेकेभ्यः पार्श्ववर्त्तिकेभ्यः ॥ ८. साहसमेवंविधकम् ॥ ९
५.
स्वशिरसा || पुरवासिशिष्ट लोकैः ॥
७३
For Private & Personal Use Only
www.jainelibrary.org