________________
सिरिरंदहंसगणिविरइयं
रायकुमर ! आगच्छसु रायसमीवम्मि ताव खणमेगं । जम्हा किं पि महंतं पओअणं विजए अज ॥९८६।। गिरिरायसन्निएणं कुमरेणं मेलिआ अमञ्च व्व । ते वि अ तओ विलक्खीभूआ निअठाणयं पत्ता ॥९८७॥ अह पेसइ सामते तह मंडलिप महीवई ते वि । तेणं तहेव निभन्छिआ अहो! 'मच्छिआउ व्व ॥९८८।। तत्तो तजणणिं जो पेसइ दिटुं पितं अवगणेइ । 'परभंगभूसिणेहेण पेरिआ सा 'अनिव्वेआ ॥९८९।। चलणेसु पिलगिऊणं कुमर कहमवि महंतकटेण । आणेइ रायपासे मायामोहविलसिअमेअं ॥९९०॥ मोआवड निवालो विसालसीदासणं कुमारस्स । "उड्ढीकयनिअघयणो उपविट्ठो आसणम्मि इमो ॥९९१॥ भिउडिनमणं पि न कयं जेणं जुव्वणवयम्मि घट्टन्तं । "वुट अहो! विअड्ढस्स वि तस्स य दुव्व()यं जायं ॥९९२॥ भूवइणा भणिओ सो वच्छ ! विअरिउं निआउ कन्नाओ। तुह सत्तसवणरंजिअराएहिं पेसिआ दूआ ॥९९३॥ सम्हा पूरेसु तुमं कन्नाण मणोरहे असेसाणं । वीवाहमहंतमहेणमणेगविसयसमुत्थाणं ॥९९४॥ तह रजमिणं गिण्हासु किन्जइ रजाभिसेअओ तुज्म । अम्हे उ भुत्तमोआ चलिमो पुष्यपुरिसपहेसु ॥९९५।। संसारमहासायरतारणपोओषमं वयं तु 'वयं । आचरिऊणं माणवभवरुक्खफलं गहिस्सामो ॥९९६।। गिरिरायपेरिएणं भिउडि भालत्थलम्मि ठविऊणं । जेणुस्तं इत्थ अहं इमस्स कलस्स आणीओ ? ॥९९७॥ सो वासरो न विलयं कहं वयह जत्थ दिन्नमेएण । रज्जं भुंजिस्सामो वयमवि इवाइ जो षयइ ॥९९८।। पण्हिप्पहारबलओ आसणमाहणिअ उट्टिओ कुमरो । बाहिं निग्गच्छंता एस अजुग्यो त्ति न निसिद्धो ॥९९९।। सव्वेण जणेण वि जो उविक्खिओ मंतिदसणेण तहा ।
'मोहबलबीअसहिओ नयराओ निग्गओ बाहिं ॥१०००। . .. मक्षिकाः इव ॥ २. परं अङ्गभूस्नेहेन परं पुत्रस्नेहनेत्यर्थः ॥ ३. अनिदा ॥ ४. ऊर्वीकृतनिनवदनः । ५. वृत्तं महो! विदग्धस्यापि तस्य दुष्टं जातम् ॥ ६. व्रतम् ॥ ७. व्रजति ॥ ८. सम्बग्दर्शनस्यमन्त्रिणा ॥ ५. मोहबलद्वितीयसहितः मोहबलमात्रसद्वितीय इत्यर्थः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org