________________
भुवणभाणुकेवलिचरियं
'चाओ गुणो गणसए 'वजो वज्जिअसमग्णदोसभरो। जइ तम्मि पवटुंते विजा ता किं न पज्जत्तं ? ॥९७३।। कप्पतरू मंजरिओ कणगं व सुगंधयमिअ संजातं । जइ सोरिअमवि होजा ता मिलिओ एस तिगजोगो ॥९७४।। चित्तं वित्तं पत्तं संजोगो मिव इमो वि मिद्धिगगे। तिसु तेसु वि मिलिओ विणओ रेहइ जह पयासु निवो ॥९७५।। धम्मो विजा य तवो हवंति सहलाणि विणयजोगेण । जह भूमिगयं बीयं फलेइ बहुलेण सलिलेण ॥९७६।। सत्थेसु अणेगेसु वि सुअं कुमारेण 'भाविअठेगं । अम्हे तहावि भणिमो दुप्पडिआरत्तमेएसि ॥९७७॥ "दुप्पडिआरा माया पिआ य राया गुरू अ इहलोए । तत्थ [किर] गुरू इत्थ परत्थ य दुप्पडिआरओ बहुअं ॥९७८॥ इअ अग्गओ वि एए कि पि भणिस्संति जाव ताव इमो । गिरिरायसन्निओ' पुण कुबेरकुमरो भणेइ फुडं ॥९७९।। तुम्हे मज्झ वि सिक्खं पदेसु किं नायसव्वतत्तस्स । गच्छसु निअआवासे जणणी-जणगे अ सिक्खेसु ॥९८०॥ इअ भणिऊणं व गले गहिउं निक्कासिआ इमे तेण । अह गंतूगं तेहिं निवेइअं सव्वमचि रणो ||९८१॥ भूवइणा चिंतिअमिममहो! भिसमहिडिओ गिरिदेण । मह पुत्तो रजमिणं तओ अहं किर परिहरेमि ॥९८२॥ किमिमेणं रज्जेणं जत्थ विडंबिजए उ पाणिगणो । एवं मोहमहारिउसिन्नेणं चिंतइ इमं जो ॥९८३॥ रजाभिसेअविसया सामग्गी कारिआ नरिंदेण । कस्स वि मंतविआरो परं न एस कहिओ जेण ॥९८४॥ अह अन्नदिणे आगारि कुबेरकुमरं नरिंदवरो । पेसइ पहाणपउरे तेहिं गतुं नमिउमुत्तं ॥९८५॥
१. त्यागो गुणो गुणशतादधिको मतो में विद्या विभूषयति तं यदि किं ब्रवीमि ! ।
पर्याप्तमस्ति यदि शौर्यमपीह किन्तु यद्यस्ति तेषु विनयः स गुणाधिराजः ॥ भ. भा.पृ. ३२० । १. वर्षः उत्तमः ॥ ३. भावितार्थेन । ४. दुष्प्रतिकारौ मातापितरौ स्वामी गुरुश्च लोकेऽस्मिन् । तत्र गुरुरिहामुत्र च सुदुष्करतरप्रतीकारः ॥११ भ. भा. पृ. ३२० ॥ ५. गिरिराजसंझितः अहकारल्याप्त इत्यर्थः ॥ . प्रददत ॥ ७. आकार्य # ८. प्रधानपौराम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org