________________
भुवणभाणुकेवलिचरियं
धणदत्त नामसिद्विवरम्मि परासुम्मि अप्पिअं सव्वं । * जेण निहाणाइअमंगयस्स तस्स अइइटुस्स ||७९७|| सव्वम्मि जेण निअघरवावारे सो निजोइओ पुत्ती ।
चितो मूढमणो सयं च जाओ 'अकिंचिगरी ॥७९८ * एवं सपुत्तचिताउरस्स देवा उ जस्स विस्सरिआ । दिट्ठीए वि न दिट्ठा कया वि गुरुणो पुणो जेण ॥ ७९९ ॥ * उत्तरिआणि गुरुगिशेदगाणि सव्वाणि जस्स मणसेला । साहम्मिअवग्गो जंपतो पीइं न वि जणेइ || ८०० ||
Jain Education International
अंति नोवएसं विअरंता जस्स कोविअजणा य । धम्मका पडिहार महारिउभूआ तहा जस्स || ८०२ ॥ दुव्विलसिअं च एअ " सिणेहरागमिगसत्तणो सव्वं । सम्म सणनामम्मि गिज्झमाणम्मि जस्स दुहं ॥ ८०२ || सम्म सणमंती तहेव जाओ अदंसणी एसो । लद्धो पुणो अवसरो मिच्छादंसणअमषेण || ८०३ || सकुडुंबो "अणुअरसंजुओ अ मिच्छतनाममंतिवरो । जम हिट्टाइ पट्ठो पाविट्ठो दुट्ठधिट्ठमणी || ८०४ || पोढत्तणं व पत्ते पुत्तो सकलत्तपमुहवयणेहिं । faaris गिहाओ सुहगं हा ! दोसमिअ दाउ || ८०५ ||
निश्च तुममम्हाणं उब्वेअगरो अणत्थमूलं च । न सुहं पि देसि ठाउं 'उवगरिअं किं तर अम्हं ? ||८०६ ॥ उवगारो वि कओ पुण जस्स विणासस्स कारणं जाओ । जइ वा अइवुट्ठी फलनासगरी वुञ्च्चए लोए ||८०७||
अभरिअं "उल्लट्टइ तुट्टइ अइताणिअं च झत्ति "जए । अमहिअं होइ विसं अइसदं वज्जए तम्हा ||८०८|| मिच्छादंसणस हिओ सुहगो सद्धम्मबुद्धिरहिओ अ ।
गेहं पत्थंतो कबलाइअमित्थ दुहवतो ||८०९ || पावणेगविहं अजिऊण मण वयण कायजोगेहिं । पगिदिआइसु गओ अणेगवारा मओ संतो ||८१०||
9
9
१. परासौ मृतं ॥ २. येन निधानादिकमङ्गजस्य तस्य अति- इष्टस्य || ३. अकिश्चित्करः ॥ ४. एवं स्वपुत्र - चिन्तातुरस्य देवास्तु यस्य विस्मृताः ॥ ५. उत्तीर्ण नि गुरुगिरोदकानि सर्वाणि यस्य मनः शैलात् ॥ ६. रोचते न उपदेशं वितरन्तः यस्य कोविदजनाश्च ॥ ७ स्नेहरागमृगशत्रोः स्नेहरागसिंहस्येत्यर्थः ॥ ८. अनुचरसंयुतः ॥ ९. उपकृतम् ॥ १०. विपरीतं भवति ।। ११. जगति ॥ १०. अतिमथितम् ॥ १३. प्रतिगेहम् ॥
५७
For Private & Personal Use Only
www.jainelibrary.org