________________
सिरिइंदहंसगणिविराइय तह वि दिसामि लवमिअंतं सुणह जणा ! सुसावहाणमणा । सुअमुच्छंगे गिण्हइ जो किर आबालकालाओ ॥७८३।। हिअएण समं सुअमा'सिलेसह अ 'मच्छिआलिकलिअं जो । 'तन्वयणमंबरं पिव चुंबइ नासामलकिलिनं ॥७८४॥ 'सिसुमुहपडतलालामुत्तपुरीसेहिमसुइभूएहिं ।। जस्स सरीरं च खरंटिन्जइ संहरा ताणि सयं ॥७८५॥ "निअसोणितडारो विअडिंभो जो परिभमेइ निल्टजो । तिगपह-चउक्क-चञ्चर-रायप्पहपमुहठाणेसु ॥७८६।। गहिलु व्व गणेइ जणोषहासकरणाणि जो अ न कयाधि । तचिट्ठालग्गमणो भुंजइ न य सुवइ वेलाए ॥७८७॥ वुड्ढो सुओ अ संतो महुरं "खजं सिणेहवंतं च । आहारमाहरेइ अ पिआ पुणो नीरसं सेसं ॥७८८।। पंडिअपासम्मि सुओ पढेइ मत्थाणि लेहसालाए । गच्छइ सम सुएणं पाढेइ अ जो समीवठिओ ॥७८९॥ जइ सुअसरीरकारणमुप्पजइ कि पि जरपमुहमप्पं । जो चिट्ठर तस्सुवरि पडिओ अ तया अहोर तं ॥७९०।। आगारेड अणेगे सम्वचिगिच्छाविअक्खणे विज्जे । 'तब्भासिआणि जो ओसहाणि आणेइ कारेड ॥७९१॥ "गणगे अ भोइए मंततंतविज्ञाइवेअगे वा वि । आणेउं निगेहे पुत्तं जो "उवचरावेइ ॥७९२॥ जाव तणयस्स न गुणो हवेइ जो ताव दीसए दीणो। जई घच्छस्स हविस्सइ असुह ''सोअइ हया उ वयं ॥७९३६ "मुग्गोदगाइ कुणमाणे वि सुए लंघणं कुणेइ सयं । निदमुवगए तम्मि अ जो अनिसं जागरइ मूढो ॥७९४॥ कुमरीकरग्गहं कारिओ सुओ जेण जुव्वणं पत्तो । ससिणेहमाणसेणं निवेसिओ आवणम्मि तओ ॥७९५॥ जेणं वाणिज्जकलाओ सयलाओ अ सिक्खिओ कुमरो। पआ सव्वा नेा सिणेहरागनडचिट्र त्ति ॥७९॥
१. आश्लेषयति ॥ २. मक्षिकालिकलितम् ॥ .. तद्वदनं आम्रकमिव ॥ ४. शिशुमुखपतङ्गालामुत्रपुरीषैराबिभूतः । ५. सरप्टयते लिप्यते इत्यर्थः ॥ ६. निजश्रोणितटारोपितडिम्भो यः ॥ ७. खाद्यम् ॥ ८. समीपस्थितः॥ ९. तदभाषितानि ॥ १०. गणकांश्च भौतिकान् मन्त्रतन्त्रविद्यादिवेदकान्-वेदकान् वेतृनित्यर्थः ॥ ११. उपचार करोति कारबति वा ॥ १२. शोचति हतास्तु वयम् ॥ १३. मुद्गोदकादि कुर्वति अपि सुप्रलानं करोति सबम् ॥ १४. स्नेहरागनटचेराः।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org