________________
भुवणभाणुकेलिचरिये
मिच्छादसणमंती लद्धपधेसो कुओ वि उब्भूओ। 'पत्तरिउम्मि व रायकुमरम्मि कुविओ भिसं अव्वो! ॥७६वा तेण गले पहिऊणं आणीओ तावसाण पासे जो । अन्नापतवगराणं कूडकुमंताइकुसलाणं ॥७६९।। तत्तो पुणरवि जो धम्मकम्मकवडेण विहिअपावभरो। मरणेणं संहरिओ कुप्पंतेणमिव परलच्छि ॥७७०॥ अह तेहिं मोहाइअरिऊहिमेगिंदिआइसु अ नीओ। तेसु वि धरिओ जो बहुकालं दुहदावसंतत्तो ॥७७१।। तत्तो अन्नय पुणरवि कम्मनरिंदेण मणुअखित्तम्मि । धणदत्तसिट्ठिगेहे पुत्तो उप्पाइओ जो उ ७७२।। नामेणं सुहगो जो सोहग्गगुणागरो अ वढंतो। तारुण्णकणगभूसणविभूसिअसरीरओ जाओ ॥७७३॥ सुगुरु-सयागमपासे 'खाओवसमिअमणुण्णरूवधरं । सम्मइंसणमंतिं कम्मनिवो दसए जस्स ॥७७४या मिच्छत्ताई सत्तू तहेव नट्ठा खणेण कट्ठगरा । सम्महंसणसेवा तओ कया जेण 'कइवासा ॥७७५।। जस्स य पाणिग्गहणं सुकुलुप्पन्नाइ इब्भकन्नाए । 'सव्वसयणसक्कारणपुरस्सरं कारिअं पिउणा ||७७६।। तीए समं तिअसभोगसमे भोगे अ भुंजमाणस्स । जस्स सुरोवमरूवस्स सुओ जाओ सपडिबिंबो ॥७७७॥ अह रागमईदो जं बीअसिणेहेगरागरूवधरो । "सावसरं नाऊणं आगंतूर्णं च सेवेइ ७७८।। तस्सन्निहाणओ जस्स य जाओ निश्चलो सिणेहभरो । जणणी-जणएसु तहा बंधुसु बहिणीसु सयणेसु ॥७७९॥ कि बहुणा भणिएणं ? दासीपमुहं पि माणुसं किं पि । घरमागओ जइ न जो पासइ पुच्छइ अ कुत्थ गये ? ॥७८०।। अवगणिअछुहाइदुहो संभंतो तग्विलोअणं कुणइ । जो ताव जाव दिलृ तओ रई लहइ संतमणो ॥७८१॥ जस्स तणयम्मि जो पडिबंधो जाओ अ तस्स किं कहणं ? । जम्हा चउम्मुहो वि अ न होइ तभणणपारगओ ॥७८२॥
१. प्राप्तरिपो ॥ २. क्षायोपशमिकमनोज्ञरूपधरम्-क्षायोपशमिकसम्यक्त्वरूपधारिणमित्यर्थः ॥ ३. कतिवर्षाणिकतिचिवर्षाणीत्यर्थः ॥ ४. सर्वखजनसत्कारणपुरस्सरम् ॥ ५. स्वावसरम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org