________________
सिरिइंदहंसगणिविरइयं राया उ उवेइ न निअदंसणमालिन्नसंभवभएणं । तस्स कलावंतस्स वि तवस्सिणो पासदेसम्मि ॥७५४ा कस्स वि पासा उ तओं नरनाहो भाणिओ इमं तेण । पुष्वपरिचयस्सेअं पज्जवसाणं किमावन्नं १ ॥७५५।। तुमए जमेगवारं पि गम्मए इत्थ ता विणस्सइ किं ? । चंदं जहा 'चगोरो वंछामि अहं तह भवंतं ॥७५६॥ पुचप्पीइविसेसेण पेरिओ तग्गिरोवरोहेण । एअस्स तावसस्स उ पासम्मि गओ नराहिवई ॥७५७॥ विजामंतविणोआ चित्तचमकारकरणविहिदक्खा । रायम्स दंसिआ तेण तावसेणं अणेगे वि ॥७५८।। अह लद्धावसरेणं अहिदिओ जो कुदिहिराएण । 'तस्सन्निहाणओ पुण तिइंडिणा रंजिओ राओ ॥७२९।। अन्नदिणे वि निषस्साऽऽगयस्स कोउअसयाणि तावसओ । अवरावराणि दंसेइ तम्मणो चिट्ठइ निवो वि ॥७६०॥ बंधड़ अ 'कंडयाई करेइ रक्खाउ पञ्चए निचं । पूरेइ ताव सो तावसो निवइणो परिजणस्स ॥७६१॥ तेणं जाव नरिंदो गसिओ अ कुदिद्विरागसीहेण । सम्मइंसणविसए जहा विरत्तो निवो जाओ ||७६२।। जो जंपइ जणपच्चक्खमिमे न मुणंति किं पि 'सेअवडा। सप्पञ्चयं च नाणं तिदंडिणो जणिअअच्छेरं ॥७६३॥ अह चिंतिअं च सम्मइंसणमंतीसरेण ताव अहो! । *रागत्तिअमज्झाओ पत्तो अ कुदिद्विरागहरी ॥७६|| अन्नाणविअडचरडो घट्टइ बीओ जरु व्व रोगाण । किं तत्थ किर कहिजइ जमेरिसा "संहई तेसिं ॥७६५॥ जत्थेगो मिलिओ तत्थ कोह-माणाइणो अ अवरे वि । पयडा पच्छन्ना वा आगच्छंति किर सव्वे वि ॥७६६।। तम्हा अम्हाणं सममेएहिं संगई न जुत्त त्ति चिंतिअ सम्मइंसणमंती अ अदंसणीभूओ ॥७६७॥
१. चकोरः ॥ २. तत्सन्निधानतः तत्सन्निधानात् ॥ ३. कण्डकानि ॥ ४. श्वेतपटाः साधवः इत्यर्थः ॥ ५. रागत्रिकमध्यात् कुदृष्टिराग-स्नेहराग-विषयरागरूपत्रयमध्यादाद्यरूपधारी कुदृष्टिरागकेशरीत्यर्थः ॥ ६. ज्वर इव ॥ ७. संहतिः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org