________________
भुवणभाणुकेवलिचरियं
ताओ निसेवमाणो तुमं पि सुहमणुदिणं अणुहवंतो । frogsनामपुरी पाविस्ससि पज्जसंमज्जं ( ' वज्जमेस जं) ||७३९|| विष्णाण - दंसणाणं बल-सुक्खाण य अणंतया जत्थ । माणुसखित्तपमाणं तं नेअं सामयं ठाणं ॥ ७४० एवं सम्मं सुच्चा पडिवन्नं तेण रायकुमरेण । खाओवसमिअपररूवधारिसम्मत्ततेणं ||७४१ ॥ पमुइअमणो पणमिउं पयपॅकेरुहजुनं गुरुवरस्स | परिवारजुओ सहिं गओ नरेसरसुओ ताव || ७४२ || तत्तो एस भरंतो तं गुरुवयणं तदुत्तविहिपुत्रं । सम्मर्द्दसणसेवं कुन्तो वासरे गमइ ||७४३ ॥
Jain Education International
अह कम्मनिवइचितिअमहो ! अ निष्वाहिअ पन्ना सा । अज्ज मए चिंता मह "विगयप्पाया य संजाया || ७४४ || जं मेलिओ अ सम्मदंसणमंती इओ जइ इमस्त । मह बंधुणो बलढा किलेसनिअरं करिस्तंति ||७४५ ||
तह विभवो तस्स विअ अवड्ढपुग्गलपरावट्टे । पुरओ तस्सिन्नसो निव्वुइनयरिं लहिस्सइ सो ||७४६ ॥ अह अन्नया पिआ नरवई "जममिहातिहित्तणं पत्तो । पाले विस्ससेणो तं रज्जं मंतिअहिसित्तो ||७४७ || अन्नय भन्गमयं गयवावारं तं निरिक्खर सपक्खं । मोहनिवजेत्तो रागमाइंदो तओ कुविओ || ७४८ ॥
एसो पुण काऊणं कुदिद्रिरागेगरूवमप्पस्स । निअजणर्य नमिऊणं च निग्गओ "सावठाणाओ ||७४९ ॥ सो रागकेसरी विस्ससेणवसुहाहिवस्स पासम्मि | पत्तो चिट्ठा छिदं अवलाअंतो महाधुत्तो ॥ ७५० ॥ तत्तो अन्नय रण्णो सोऊणं दंसणस्स पडिवति । नामेण विस्सभूई तिदंडिओ आगओ तत्थ ||७५१ ॥ पुष्वपरिचिअत्तेणं सामरिसो सो नराहिनाहम्मि । नयरुज्जाणम्मि ठिओ विज्जा-मंताइकूडगरो || ७५२ ॥ "आवजिओ अ तेणं अन्नाणतवेण मंत-जंतेहिं । Host fव नयरलोओ आगच्छर तस्स पासम्मि |||७५३ ||
१. प्राज्यसाम्राज्यम् (वर्यमैश्वर्यम् ) पज्जसंमत्तं इत्यपि पाठः, तत्र प्राज्यसम्यक्त्वम् इस्वर्थः ॥ २. भरतो - स्मरन् ॥ ३. विगतप्राया ॥ ४. तत्सैन्यसहः ॥ ५. यमगृहातिथित्वम् मरणमित्यर्थः ॥ ६. भग्नमदम् गतव्यापारम् ॥ ७. सौवस्थानात्, सौवम् निजमित्यर्थः ॥ ८. भावजितः अभिमुखं कृतः इत्यर्थः ॥
For Private & Personal Use Only
www.jainelibrary.org