________________
सिरिदहसगणिविरइयं
तत्तं जिर्णिदउत्तं अत्थि व नऽत्थि त्ति संसओ संका । सम्मत्तचंदमज्झे पडिभासइ सा कलंकु व्व ७२५॥ आकंखा परदंसणिधम्मविहाणम्मि जो अ अहिलासो । दंसणविसुद्धसलिले 'अहिठिअमलु व्व सा नेआ ॥७२६।। दाण-तवाइअधम्मे किजंते जो फलम्मि संदेहो । 'दंसणदिप्पपईवंऽजणरेह व्व हवइ विगिच्छा ॥७१७॥ विजा-विणोअपमुहं 'दट्टणमपुव्वयं चमकारं । धम्मो इमो वि रम्मो चिंतइ नेआ इअ पसंसा ||७२८॥ आलवणाइअकरणं कुलिंगिवग्गेण चत्तमग्गेण । सो संथवो इअ इमे "इसुणो दोसा य चत्तव्वा ॥७२९।। पिंडप्पयाणपमुहा परिहरिअव्वा परे वि दोसा य । दसणकालुस्सगरा किर अपहिएसिणा तुमए ॥७३०।। कलुसीकयम्मि ईसि पि तम्मि मोहाइणो हवंति गुरू । "पुव्वावकयाणि सरंतो ते गाढं पकुप्पंति ॥७३१॥ "निअदंतदट्टउट्ठा इमे सरोसा गलेण गहिऊणं ।
सवसत्तणम्मि नेऊण निद्दया 'अहिअमदंति ॥७३२।। तेणं च न दायव्यो अवगासो तेसि दुट्ठचित्ताण । तुमए कयावि भो वच्छ! वच्छलेणं निअप्पस्स ॥७३३।। सम्मं निसेविओ सो सम्मइंसणमहंतमंतिवरो । चारित्तधम्मचक्किं दंसेइ ''अणंतसुहदं तं ॥७३॥ एसो अ चक्कवट्टी नमंतजणवल्लहो सभत्तीए । आसेविओ निअसरीराओ न य होइ 'वइरित्तो ॥७३॥ देसविरइ-सव्वविरइनामाणं 'अप्पपुत्तिआण कमा । पाणिग्गहणं कारिस्सइ चक्की सो अ परितुट्ठो ॥७३६॥ "ताओ परमिट्ठाओ वरलक्खणलक्खलक्खिअंगीओ। "सुहसंदोहपयाओ गुणसव्वस्सअववरिआओ ॥७३७॥ आराहणं व ताणं दुहसझं निउणरंजिअमणाणं । ताणं च चित्तकलुसत्तणं जणेइ न "सुहेसिजणो ॥७३८॥
१. अधिष्ठितमल इव ॥ २. दर्शनदीप्रप्रदीपाऽञ्जनरेखा इव ॥ ३. दृष्ट्वा अपूर्वम् ॥ ४. इषवः पश्वसंख्याः ।। ५. भारमहितषिणा ॥ ६. पूर्वापकृतानि ॥ ७. निजदन्तदष्टौष्ठाः ॥ ८. स्ववशत्वे-स्ववशतायाम् ॥ ९. अधिकम् मर्दयन्ति ॥ १०. अनन्तसुखदम् ॥ ११. व्यतिरिक्तः मिन्नः इत्यर्थः ॥ १२. आत्मपुत्रिकाणाम् ॥ १३. ताः परमेधः वरलक्षण-लक्षलक्षिताङ्गथः ॥ १४. सुखसन्दोहप्रदाः गुणसर्वस्वापवरिकाः, भपवरिकाः भाषायाम् 'ओरती ॥ १५. सैषिजनः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org