________________
भुवणभाणुकेव लिचरियं
निम्मलतममणपरिणामरूषअनिअट्टिकरणनामवहो 'सुपयंडवजदंडो समप्पिओ जस्स तेण फुडो ॥१२॥ "मोहमहारायतणयदोससुआ कोह-माणअभिहाणा । बलवंता य अणंताणुबंधिणो लोअविक्खाया ॥७१२।। तह 'मोहरायअंगयरागमइंददुहिआ हवइ माया । सा वि सबला अणंताणुबंधिणी अइविसमरूवा ॥७१३॥ रागसुओ अ अणंताणुबंधिओ लोहनामओ सुहडो। सो पुण मिच्छादसणअमञ्चचदो अ भवकंदो ॥७.४।। पंच वि ते सामरिसा हणिजमाणा वि 'पिटिममुअंता । दुट्ठमणा रिउणो कुमरेणं 'निद्धाडिआ य तहा ॥७१५।। जह जीविअसेसा ते नट्ठा 'मणवित्तिअडविमज्झम्मि । कत्थ वि निलीणया पुण चिटुंति सुमुच्छिअप्पाणो ॥७१६॥ जेण पविठेण तओ अंतरकरणाभिहम्मि मंतिगिहे । दिट्ठो सम्मईसणमंती ओवसमिअंगधरो ॥७१७॥ जमणाइकालपन्जलिअमोहमुहसत्तुदावदड्ढो वि ।
अमिअदहसमतहसणेण जो सीअलो जाओ ॥७१८॥ जह हवइ पुक्खरावट्टमेहवरिसेण शवदड्ढदुमो । जह वा गिम्हे मरुदेसपंथउ व्व 'सरवारिसेगेण ॥७१९॥ जह वा ''अइवल्लहवल्लहाविओगऽद्दिओ जणो को वि । अवितक्किअलद्धपिआसंजोगेण हरिसमुवेइ ।।७२०॥ अह जस्स तस्सरूवं सवित्थरं सुगुरुणा पुणो भणिों । सम्मईसणमंती पुणो वि सो 'पञ्चहिण्णाओ ॥७२१|| सिक्खं देइ अ सुगुरू तए नरिंदसुअ ! पालिअव्या य । जावजीवमिमो मह सामी नऽवरो इअ पइन्ना ॥७२२॥ सम्मईसणथिरया चत्तव्या नेव पाणनासे वि । चालिअचित्तेण वि सुरवंदेहिं इंदसहिएहिं ॥७२३।। पंचण्हं दोसाणं परिहारो दंसणम्मि कायव्यो । संका-कंख-विगिच्छा पसंसणं संथवो अत्ति ॥७२॥
१. सुप्रचण्डवज्रदण्डः ॥ २. मोहमहाराजतनयद्वेषसुतौ ॥ ३. मोहगजा जरागमृगेन्द्रदुहिता ॥ ४. पृष्टिमा अन्तः ॥ ५. निर्धारिताः निष्कासिताः इत्यर्थः ॥ ६. मनोवृत्त्यटवीमध्ये चित्तवृत्त्यटवीमध्ये । ७. औपशमिकालधरः ॥ ८. अमृतद्रहसमतद्दर्शनेन ॥ ९. सरोवारिसेकेन ॥ १०. अतिवल्लभवल्लभावियोगार्दितः ॥ ११. प्रत्यभिज्ञालः ॥ १२. नाऽपरः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org