________________
सिरिइंदहंसगणिविरइयं
संवरिअमणेण तओ तेणुत्तं धम्मबुद्धिआ जाया । तुम्ह 'कयाउ 'सयागमसुइप्पसायाउ मह भययं ! ॥६९७॥ तस्संपत्तीए चितेमि करेमि कहि भवंतेहिं । धम्म सम्मं सामिअ ! कामिअदाणेगकप्पदुमं ॥६९८।। तह परिहरेमि सुगुरी! कुदि हि-दद्धम्मबुद्धिमुहसंगं । 'तक्कहह कयपसाया निअधम्मविहाणुवायविहिं ॥६९९।। अह गुरुणा भणिअमिमं जइ तुज्झ इमाइ धम्मबुद्धीए । "अविणस्सरा य रायकुमर ! अत्थि अणुराइआ एसा ॥७००।। अम्हाणं उच्छाहं स चिअ कारेइ वच्छ ! 'पिहुवच्छ ! । धम्मविहाणम्मि उवायकहणपमुहप्पयारेसु ॥७०॥ सम्मसणमंतिअपडिवत्ती पुव्वमेव कायव्वा । सामित्तेणं तुमए सद्धम्म काउकामेण ||७०२॥ सम्मत्ते मण-बयणंऽगाणं एगग्गया य धरिअव्वा । 'सुद्धपडम्मि व तम्मि अ कालुस्सं रक्खए दक्खो ॥७०३।। आसेविओ अ सम्म एस चिअ तह पसीअइ अमञ्चो । सव्वो वि उत्तरुत्तरगुणलाहो होइ भद्द ! जहा ॥७०४॥ चिंतेइ रायकुमरो अहो! "महंतप्पहावओ को वि । सम्मइंसणनामं पि सुंदरं वट्टए ताव ॥७०८।। सो केवलं तु 'दिस्सो मए कहं च उवलक्खिअव्यो वा १ । इअ झायइ रायसुओ ता नाओं कम्मणाऽवसरो ॥७०६।। 'उज्जलअन्झवसायस्सरूवयाऽपुव्वकरणनामी उ । तस्स सुतिक्खलढारो समप्पिओ कम्मरापण ||७०७॥ किंचि वि सवणे साविअमिमेण छन्नं तओ सुलद्धबलो । जो 'राग-दोससुघणअररिजुअं भंजए तेण ||७०८।। मोहाइसन्तुनिवह पइसमयं नियं हणंतो अ । जो पत्तो अंतरकरणरायगेहंऽगणमहीए ॥७०९॥
"सम्मत्तमंतिसंबंधिचंदपहतग्पिहंगणठिअस्स । तुट्ठो कम्मनिवो जस्स निव्वहिअनिअपइन्नस्स ॥७१०॥
१. कृतात् ॥ २. सदागमश्रुतिप्रसादात् ।। ३. तत् कथयत ॥ ४. अविनश्वरा च राजकुमार ! . ५. वक्षः ॥ ६. शुद्धपटे इव तस्मिन् ॥ ७. महान् ॥ ८. दृश्यः द्रष्टव्यः ॥ ९. उज्ज्वलाध्यवसायस्वरूपापूर्वकरणनामा ... रागद्वेषसुघनअररियुगम् कपाटयुगम् ॥ ११. सम्यक्त्वमन्त्रिसम्बन्धिचन्द्रप्रभतद्ग्रहामणस्थितस्य ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org