________________
भुवणभाणुकेवलिचरियं
कत्थ वि 'कुदिद्रिपुत्तीदढेगयरसाइरेगरागेण । तुमए अणेगवारा विहलं गुरुवयणमित्थ कयं ॥६८२।। अपहिअचित्तेण तए सोअव्वं सव्यमेवं धयणं मे । सुणइ 'उवओगवंतो कर्यजलिउडो तओ कुमरो ॥६८३।। तीए 'उत्तं चारित्तधम्मसम्मज[ग्ग] भारधरणुको । सम्मईसण मंती इह अत्थि सयागमसुबंधू ॥६८४॥ निम्सेसजंतुहिअओ सब्योहो जस्म बंधवो नेओ । कंपा जन्नाम(प)सवणवसेण मोहनिघसिन्नदलं ॥६८५।। मिच्छादसणमंती गयचिट्ठो होइ जब्बलेण रिऊ । "दाराऽवच्चउवेओ असेसदोसाण पयवीदं ॥६८६।। अवघग्गरक्खमूलं धम्माहारो गुणागरो जो अ । जो सेविओ समिद्धि सुहं सया देह जीवाणं ॥६८७।। जस्स सुआ लोए विक्खाया नामेण धम्मबुद्धि त्ति । परिणामेण वि सच्चा समग्गसोहग्गजञ्चगुणा ॥६८८॥ सा चित्ते धरिआ सुहमसेसजंतूण कुणइ तक्खणओ । जं अमिअवाहिणीए संगो निस्सीमतोसगरो ॥६८९।। से ति जंतुणो जे उ धम्मबुद्धि इमेसि दसेर । सम्मईसणमंतीसरमेसा तं पसन्नमणा ॥६९०॥ दिट्ठो सो सम्वेसिं जीवाणं 'ताणमेव होइ जए । जेसि 'दुहत्ताणं तबूआए नत्थि "अत्थित्तं ॥६९१।। तेसि कहं च परित्ताणं ते तं नेव समवलोअंति । तं जइ तुह अस्थि किमवि तीए अत्थित्तणं बच्छ । ॥६९२।। दंसेमि तओ तमहं जह ते 'सुत्थत्तणं हविज सया। चिट्ठामि अहं ''पउणो सामिअ ! किजउ महपसाओ ॥६९३॥ दंसिजउ सा सुगुरो! मम "तइंसणसमुच्छुअमणस्स । तव्वयणेण य गुरुणा विन्नाया जुग्गया तस्स ॥६९४।। मोहस्स ताव दोसा मिच्छादसण-कुदिद्विदोसा य । तद्धम्मबुद्धिदोसा पयासिआ तस्स सग्गुरुणा ॥६९५।। सुद्धागम-सुइमुहओ गुरुणा भणिआ य सुद्धधम्मगुणा । जह उम्मीलिजइ तस्स धम्मकरणेगवुद्धीए ॥६९६॥
१. कुदृष्टिपुत्रीदृढेकतारसातिरेकरागेण ॥ २. उपयोगवान् ॥ ३. उक्तम् ॥ ४. दारापत्य-उपेतः ॥ ५. त्रानमेव ॥ ६. दुःखार्तानाम् ॥ ७. अर्थित्वम् ॥ .. अर्थित्वम् ॥ ९. सुस्थत्वम् सौस्थ्यम् ॥ १०. प्रगुणः । ". तदर्शनसमुत्सकमनसः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org