________________
ve
Jain Education International
सिरिइंदहंसगणिविरइयं
कारे धम्ममिसओ पाववणि वयणअगोअरगयाणि । पाडे 'पयड वेअणभरागरेसु नरगेसु नरे ||६६७ || निअजणणी - जणयाणं कुदिट्टि - मिच्छत्तनामधारीणं । सेवं विहावर इमा जीवाणमणंतगभवेसु ||६६८ ||
मिच्छत्त- कुदिद्रिकयं वणिजइ कित्तिअं च तुह अग्गे ? | किं पितावि अहं दसेमि अ तं वणिमित्तं ||६६९||
2
रागाइ दोसअकलुसमणेसु गुणभायणेसु देवेसु | सासय ठाणगसु अ जणंति ताओ अदेवमई ॥ ६७० || सुगुरुसु करणावरुणालएसु परिहरिअसब्दसंगेसु । कारंति अगुरुबुद्धि ताओ विवरीअरूवाओ ||६७१|| दाण- दया- सील-मा-नाण- ज्झाणाइ सुद्धधम्मम्मि | ताओ रयंति अरई वहरूवे पक्खषायं च ॥ ६७२ ॥
देव-गुरु-धम्मगोअर - विवरीअत्तं गया सया जीवा । पावं संचिअ दुक्खं सहंति ते तप्पसापणं ॥ ६७३ || तत्तो मोहाईहिं तुमं पि हा ! दूमिओ विवक्खेहिं । मिलिएहिं सव्वेहि अच्चतमणंतकालं जी ||६७४|| एस विसेसेण रिऊ तुह सम्मद्दंसणाभिहो मंती । सकुटुंबी दुट्ठमई अणंतदुहलक्खदाणपरो ||६७५।। तब्भज्जा-धूआहिं जं दुक्खं तुज्झ निम्मिअं तत्थ । तं वणिउंन सक्कइ सहस्वयणो वि को वि सुरो ||६७६ ॥ इअ सोउं सुइदंसिअबिभीसिअं भीअमाणसो कुमरो | गग्यवंतगिराए सुगुरुं भासइ इअ नमतो ||६७७ ||
आवतं कालं पअं सामिअ । मए न विण्णायं । ता किं पि पुरा कत्थ वि अन्नाणतिमिर हयमणेण ||६७८ || तं ताव मज्झ सरणुझिअस्स कि नाह ! लोअमज्झम्मि । ताणं हविस्es अहो ! भावारिदवग्गितविअस्स १ ६७९ ॥
गुरुपेरिआ सुई तं भणेइ पुणरवि अनंतसो भद्द ! | तुझं मए निवेइअमओ परं निष्फलं जायं ||६८० ॥
कत्थवि अ सुन्नयाए असद्वार " मरण मोहेण । दोसेणं "सढयाए उपसतरू न ते फलिओ ||६८१||
१. प्रकट वेदनाभराकरेषु ॥ २. वर्णिकामात्रम् लेशमात्र मित्यर्थः ॥ ३. करुणावरुणालयेषु करुणासमुद्रेषु इत्यर्थः ॥ ४. रूपे ॥ ५. पक्षपातम् ॥ ६. विशेषेण विशेषता इत्यर्थः ॥ ७ मदेन मदादित्यर्थः ॥ ८. शाठयात् ॥
For Private & Personal Use Only
www.jainelibrary.org