________________
४७
भुवणभाणुकेवलिचरिये
इअ कत्थ वि नरए कत्थ वि सन्निपणिदितिरिअमणुएसु । कत्थ वि सुरेसु जेणं गएण मोहाइणो निहया ॥६५॥ पुव्वुत्तपयारेणं अणंतवारा समागओ तहारूवे । सम्म सणमंतिवरभवणदुवारे इमो जीवो ॥६५२।। न परं तत्थ पोसो कओ समन्जिअमहंतपावेण । एएण जिएण कया वि तं सुणह पायमेगमणा ॥६५३६ कत्थ वि रागाईहिं अस्सद्धणेण कत्थइ व पावं । कोहाईहिं घिसयासत्तिमु हेहिं जिएण कयं ॥६५॥ 'पुठट्परिपुट्ठपुण्णीकयमोहाईहिं वालि.ओ अ ठिओ । पगिदिआइसु जिओ अणंतकालं च पइवेलं ॥६५५।। इत्थंतरम्मि माणुसखित्ते मलयपुरमत्थि पुररम्मं । तत्थ नरिंदो इंदो विजया नामेण तस्स पिया ॥६५६।। ताणं तणओ जाओ 'पत्थुअजीओ कयाइ कम्मवसा । नामं च जस्स ठविअं नरवइणा विस्ससेण त्ति ॥६५७।। सो बालो परिवड्ढइ चंपयछोडुव्व पयडतणुसोहो । गुणवंतो अ पढंतो सत्थाणि अ जुध्वणं पत्तो ॥६५८।। अन्नय नरेसरकुमरपरिअरिओ रायपुत्तओ जाइ । पसो असोगसुंदरनासुजाणम्मि कीलंतो ॥६५९॥ तत्थ य कम्भवसेणं दिला सग्गुरु-सयागमा जेणं । तहसणुल्लसंतसुमहंतवीरिअज्जुओ जाओ ॥६६०।। जेणं कम्ममहीवालदिन्नघुवुत्ततिक्खखग्गेण । पुबुतछे अविहिणा छिन्ना मोहाइणो रिउणो ॥६६॥ तेहिं अक्खलिओ जो पासे सग्गुरु-सयागमाण गओ। परिवारेणं सहिओ नमेइ विणयावणयसीसो ॥६६२॥ सुइसंगमो अ गुरुणा कारविओ जस्स सन्निसण्णस्स । सुद्धागमं भणिता कहेइ तकण्णलग्गा सा ॥६६३॥ भो ! भह मुद्धबुद्धी ! तुम इमं भामिओ भवसमुदं । "दुम्मोहमहीवइणो मिच्छादसणपहाणेणं ॥६६४|| जम्हा कुदिद्रीधरणिं समं सधूआइ धम्मबुद्धीप । पेसेइ मंतिराओ 'सकूडघरघडणसुत्तहरो ॥६६॥ अत्थेण पावलक्खणसहावरूवं नडि कब वहमाणा। सा धम्मबुद्धीनामा सव्वजणे विप्पयारेड् ॥६६६।।
१. पुष्टपरिपुष्टपूर्णीकृतमोहादिमिलितश्च स्थितः ॥ २. प्रस्तुतजीवः ॥ ३. दुमोहः दुष्टमोहः ॥ ४. सकूटगृहघटनसूत्रधारः।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org