________________
सिरिइंदहंसपणिविराय तीप भएण सा सुन्नया पणट्टा इओ अ मोहनियो । मुच्छइ रोअंति तहा न णावरणाइसामंता ॥६३६॥ घिरवति नाम-गुप्ताणि रासी हपमुहं सयलसिंन्नं । 'जायमईव ससोगं अकंदइ तह य उच्चसरं ॥६३७।। तत्तो मिच्छादसणमंती अवलंबिऊण धिटुतं । उडेतो अवलोअइ सिन्नं सव्वं पि तयवत्थं ॥६३८|| अह अमरिसभरिओ सो 'आपायसिरं सुदृचुण्णभरं । "अस्सद्धाणाभिहमादाऊणं सत्तरं चलिओ ॥६३९।। नंदणपासे पत्तो मंती सग्गुरु-सयागमेहिं च । सुद्ध सुइम हेण कहिजइ मोहन रूर यं जस्स ॥६४०॥ मिन्छासणपमुहं मुणाविअं तेहि जस्स तद्दोसा । चारित्तधम्म-सम्मईसणमुहगुणविआरो वि ॥६४१।। धम्मामिअतरुणो सुरलोआ मुक्खो फलाणि अ हवंति । कडुपावपायवस्स उ फलाणि नरगाइणो भणिआ ॥६४२।। एमो सम्बो अत्थो विनाओ दक्खयापहावेण । जेणं च नंदणेणं सग्गुरु-सुद्धागमक्खाओ ॥६४३।। इत्थंतरम्मि मिच्छादसणमंतीसरेण दिन्नमिणं । विअडं कडुअं चुण्णं अस्सद्धाणाभिहं जस्स ॥६४४॥ तब्भाविएण जेणं चिंतिजइ कुत्थ अत्थि सो मोहो ?। के ते मिच्छादसणपमुहा ? किर केण दिवा वा ? ॥६४५।। कुत्थ य संजमधम्मो ? ते सम्मत्ताइणो वि न समक्खा । न य धम्मो पावं को समागओ सग्ग-नरगेहि ? ॥६४६।। इअ गुरुवयणविलासो महंतसाहसधरा ति चितंतो । पाटिअपुरिसाणं कहेइ सणि किमेअं ? जो ॥६४७॥ उवहसइ तओ जो हत्थतालिआपाडणेण अह रुट्ठो । कम्मनरिंदो जस्स य तुझ्टा मोहाइणो सव्वे ॥६४८॥ पुणरवि पुठा पडिपुन्नसरीरा ते खणेण संजाया । वालति जं सरोसा 'सम्मत्तामञ्चघरवारा ॥६४९।। जो कारिओ इमेहिं पायसहस्साणि मोहपमुहेहिं । पुणरवि 'एगक्खाइसु अणंतकालं च धरिओ जो ॥६५०।।
१. जातमतीव सशोकम् ॥ २. तदवस्थम् ॥ ३. आपादशिरः सुदुष्टचूर्णभरम् ॥ ४. अश्रद्धानाभिधमादाय गृहीस्था सत्वरं चलितः ॥ ५. सम्यक्त्वामात्यगृहद्वारात् ॥ ६. एकाक्षादिषु एकेन्द्रियादिषु इत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org