________________
भुवणभाणुकेलिचरियं
कहमनहा य नामं पि मन्झ होइ? कह मित्थ आणा वा। तं किं न सहते जं पसिहिअहिलासिणा पुरिसा ? ॥६२१॥ 'खेइज्जतो वि समी चएइ न खमंधयारनिअरेण । कुत्थेरिसी पसिद्धी अन्नत्थ जओ वसंताणं ? ॥६२२।। इच्चाइ चिंतिऊणं नयरविनयवद्वणम्मि कम्मेण । नामेण सुलसणिणो पुत्तो उप्पाइओ स जिओ ॥६२३५ निअघरनंदणजम्माणंदभरापूरिएण सुलसेण । नंदणनामं ठविअं सुअस्स कयसयणसम्माणं ॥२४॥ तत्तो कम्मनिवेणं समप्पिओ पासवट्टिणा समए । पच्छन्नमेव अस्स उ जहापवितकरणुग्गअसी ॥६२५।। सवणे 'साविअमेअं जिअम्स कम्माभिहेण भूवेण । तिखेणं खग्गेणं इमेण छेओ इअ विहेओ ॥६२६।। मोहस्स अप्परिउणो सत्तरितममेगभागमूणयरं । मोतुं सेसा छिन्जा एगूणसत्तरितणुभागा ।।६२७।। तह नाण-दसणावरण-वेअ-विग्याण तीसतम । ऊणं चइउं भिजा एगुणतीसंगअहिअंसा ॥६२८॥ वीसतममंसमूणं रिऊण दुहं पि नाम-गुत्ताणं । चइऊण खंडिअव्वा एगुणवीसंगअहिअंसा ॥६२९॥ तेहिं इअ छिन्नेहिं तस्सिन्नं खंडिअं भविस्सइ ता । तत्तो "अणाउलत्तं खणं पि तुह भावि जीव! अहो। ॥६३०॥ सबसुहभरनिबंधणसम्मइंसणसुमंतिगेहस्स । बारं अदिदुपुष्वं दंसिस्मसि अह तुम जीव ! ॥६३।। तं पुण रागद्दोससुघणगंठिकवाडपिहिअमञ्चंतं । तस्सुग्घाडणविसए तुज्झ उवायं कहिस्सामि ॥६३२।। जं तु मए तुह 'उवइभिआणि तं च कुणसु जीअ ! तुमं । तेणं जीएणं तं (तं) तहेव सव्वं कयं ताव ॥६३३।। अह तप्पुरवट्टिसहस्संबवणुजाणयम्मि कम्मनिवो । आणेइ सुगुरुरायं सिद्धतममलवयणसोहं ॥६३४॥ तग्गुरुपासम्मि गओ अ नंदणो सिनिंदणो एसो तस्स य कम्मनिवेणं सहाइणी दक्खया दिन्ना ॥६३५॥
१. खेद्यमानः-खण्डयमानः इत्यर्थः । देहेऽपि जनितदाहं, सिन्धुर्वडवानलं शशी शशकम् । न त्यजति कलाकर, प्रतिपन्नपरा हि सत्पुरुषाः ॥१॥ भ. भा. पृ. ३-२ ॥ २. खं गगनम् ॥ ३. यथाप्रवृत्तकरणोग्रासिः ॥ ४. श्राक्तिं निवेदितमित्यर्थः ॥ ५. अनाकुलत्वम् ॥ ६. उपदिष्टम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org