________________
मुवषभाणुकेव लिचरिये
तासिं अंगीकार करेइ सयमेव ताव एस जिओ । एआसिं तु विसेसे घिण्णाए सम्मभावेण ॥५३॥ 'निम्मलसिद्धतस्सुइदूईए किर कहिजमाणो उ ।
अवगच्छिन्नइ तासिं झत्ति विसेसो असेसो वि ॥२३५॥ तईईसंगमण विसुद्धसिद्धतसन्निहाणम्मि । सो सिद्धंतो 'सुहगुरुतडट्ठिओ विलसइ सया वि ॥५३६३ तम्हा आणेमि अहं सुहगुरुराये इमस्स पासम्मि । चितिजंतं सव्वं हविज 'सुत्थं जओ ए* ॥५३७।। कम्मनिवस्साऽऽकूअं* इअ सोउ मोहभूवई भीओ। खुहिओ अ सगसीहो कोवगइंदो अ तासगओ ॥२३८॥ दंभोलिनिद्दलिअमिव जायं सच्चे पि मोहरायस्स ! .. "खणमित्तेण कुटुंबं अमञ्चवग्गो तओ मिलिओ ॥५३९।। सव्वेहि तेहिं कहि जाओ तुह मोह ! एरिसो खोहो । हेलाखोहिअतिहुअप्यजणस्स वि कहं महंततमो ? ॥५४०॥ अह दीहं नीससिउं मोहमहीवो कहेइ मंतिवरा! 1 जह तुब्भे भणह तयं तहेव सव्वं अहो ! हूअं ॥५४१॥ मह "उत्तरणसएण चि खोहिजते 'सहस्सनयणाई । न उ को वि अम्हकेर पराहचितुमित्थ सकंइ ॥२४॥ परमम्हहिं किन्नइ किं ? भग्गा घरविरोहओ अम्हे । तत्तो तेहिं कहिअं कि ''नव्वं वट्टए नाह ! ? ॥२४३५ कम्मन रिटेण सम केण चिचालित्ता कया वि कहं । एअं नव्वं गणं सोअच्वं मोहनिवउत्तं ॥५४॥ जम्हा उ तुम्ह "नाए संसारिजिअम्मि सुद्धसिद्धेतो । आणेउं आरद्धो सुणिजइ सुहगुरुणा सड्ढं ॥५४५१५ सुद्धागमसत्तू जो अम्हाणं मूलओ विणासगरो । जा 'अम्हवंसकेलीकत्तणकरवालवल्लि व ॥२४६।। एसो तं सुइदूई पेसिस्सइ तस्स पायमूलम्मि । "हुकारचायकारीहिं भणि तेहि सध्धेहिं ॥५४७॥
१. निर्मलसिद्धान्तश्रुतिदूत्या ॥ २. अवगम्यते ॥ ३. शुभगुरुत्टस्थित्त-सद्गरुसमीपस्थः इत्यर्थः ॥ ४. सुम्थम् ॥ ५. आकूतम् ॥ ६. कोपगजेन्द्रः ॥ ७. क्षणमात्रेण ॥ .. उत्तानशयेन बालेनेत्यर्थः ॥ ९. सहस्रनयनादयः शक्रादय इत्यर्थः ॥ १०. नव्वम्-नव्यम्-नूतनम् ॥ ११. नूतनं गणनीयम् ॥ १२. ज्ञाते ।। १३. अनदेशकदली. कर्तनकरवालवल्लिरिव ॥ १४. हुंकारत्यागकारिभिः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org