________________
३८
सिरिइंदहंसगणिविरयं तत्तो अधम्मबुद्धीइ रंजिआ किर कुदिद्विनिअमाया । तीए मिच्छादसणदइओ तेणावि मोहनिवी ॥५१९॥ पुणरवि आणीओ जो कम्मनरिंदेण माणवभवम्मि । दिअभदत्ततणओ नामेणं सोमदत्तो अ ॥२०॥ तत्थ वि कुदिद्रिनामा समागया 'सयण-कंतसंजुत्ता । 'ससुअं पुरओ काउं जिअस्स पासम्मि 'मिगनित्ता ॥२२॥ 'कुग्गाह-वहप्पमुहं दुट्ठबलं पिटुओ अ पद्ववि। रु?ण मोहवइणा तीए *साहजदाण९ ॥२२॥ तप्पेरिएण जेणं 'जन्ना नाणाविहा कया सययं । विहिओ वहो पमृणं गिद्धेणं भक्खिों मंसं १५:३॥ दाणाणि जेण दिन्नाणि "जुत्त-हल-लोह-लवण-सुरहीणं । पुहवीसंसत्ततिलय-कप्पासाईण वत्थूणं ॥५२४।। कन्नाविवाहकारणपमुहाई जेण अन्नपावाई। धम्ममिसेणं काउं नरएसु गयं असरणेणं ॥५२५॥ एवं परम्मुहो जो नीओ एगिदिआइठाणेसु । तेहि भर्मतो रुद्धो अणंतपुग्गलपरावट्टे ॥५२६॥ इअ अपरावरताहागयप्पमुहदसणाणि अणुजम्मे । कारेइ करेइ अ जो धम्ममिसा विविहपावाई ॥५२७॥ मिच्छत्तमंतिणा जो अर्णतसो वालिओ अ पइवारं । एगिदिआइसु गओ अणंतपुग्गलपरावट्टे ॥२२८।। अन्नय कयाइ माणुसखित्तालंकारहारभूअम्मि । सोहग्न्पुरे नयरे सुंदरनामेण गिहनाहो ॥५२९।। वरुणाभिहाणओ जो उप्पाइजइ 'गिहाहिवइपुत्तो । कम्माभिहनाहेणं तओ नियो चिंतए एवं ॥५३०॥ नेअव्यो एस मए समए चारित्तधम्मपासम्मि । परमेअं पडिभासइ किजंतं दुग्घर्ड ताव ||५३२।। नामेण धम्मबुद्धी एसा परिणामओ महापावा । जइ तस्स समीवाओ हविज 'निद्धाडिआ नेव ॥५३२।। अंगीकारे सम्मईसणधूआण सुद्धि-बुद्धीणं । तीए निद्धाडणयं निद्वारिजइ तिलोअम्मि ॥५३३॥
१. स्वजनकान्तसंयुक्ता ॥ २. स्वसुताम् ॥ ३. मृगनेत्रा ॥ ४. कुप्राहवधप्रमुखम् ॥ ५. साहाय्यदानार्थम् ॥ ६. यज्ञाः॥ ७. योकूत्र-हल-लोह-लवण-सुरभीनाम् ॥ ८. अपरापरताथागतप्रमुखदर्शनानि-अन्यान्यसोगतप्रमुगदर्शनानीत्यर्थः॥ ९. गृहाधिपतिपुत्रः ॥ १०. निर्धाटिता ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org