________________
भुवणभाणुकेवलिचरिये
अह कम्मनरिंदो वि अ धूणिअससिरो कहेइ ताव इमं । 'नहछोडिआउ दाउं सच्चं उत्तं तए मंति ! ॥२०॥ जेणं धुत्तो तरुणो सब्बोहो एस लोअविक्खाओ । 'एअस्स किमण्णायं तीए चरिअमिममेरिसयं ॥५०॥ किंतु इमो अजजणे वुड्डे पुरिसे तहा कहावेइ । विण्णावेह अ अम्हे विजा धुत्तस्स नेआ सा ॥२०६॥ अह कण्णपिहाणपरो सब्बोहो भासए महाराय !। तुममेवमादिससु कि तुम्ह पसाउ च्चिअ समग्गी ॥२०७१ तं अम्हे गच्छामो जं किंचि वि अम्ह जुग्गये इत्थ । तं सव्वं अम्हाणे आदिसिअव्वं नरेस ! तए ॥२०८।। कम्मनिवेण वि भणिों जा हि तह करिस्सई तुहाण । गच्छंतस्स तुह 'पह्य हवंतु 'अणुवदवा सययं ॥५०९।। स गओ मैती निअठाणम्मि निवेएइ अप्पनाहस्स । • नीसेससमायारे इओ अ वेसवणतुतंतो ॥२१॥ जणणी-जणयाइअदुहभरतत्तमणो कुदिद्रिपुत्तीए । जीओ विसेसओ जो वणिओ किर धम्मकरणम्मि ॥५११२ तीए अ साविओ जो सयंभुनामस्स तप्पुरठिअस्स । तावसतिदंडिणो सासणम्मि धम्म सुनिम्विन्नो ॥५१२।। तस्स पुण तावसेणं पइदिणमागइ-अभिग्गहो दिनो। आगच्छंतो तम्मयवासिअचित्तो इमो जाओ ॥५१३॥ जेणं तु "तंबभायण-कोवीणाइउवगरणपब्भारो । पउणीकओ तओ तव्वयमायरिअं पमोरण ॥१४॥ परलोगगयम्मि गुरुम्मि तस्स ठाणम्नि जो उ उवविह्यो । उम्मग्गं भासइ सम्मरगं दूसइ अहोरत्ते ॥५१॥ मच्छरमावहइ अ जो उत्तमपुरिसेसु धम्मवंतेसु ! सव्वत्थ वि विक्खाओ अप्पाणं पंडिमन्नो ॥१६॥ अह जो मढाइमुच्छिअमणो मुणी पूरिऊण अप्पभवं । दुद्धम्मबुद्धिवसगो गओ अ एगिदिअमुहेसु ॥५१७।। भमिओ तेसु वि जीओ सीआयववेअणाइदुहलक्खं । सहमाणो परवसगो अणंतपुग्गलपरावट्टे ॥१८॥
१. नखच्छोटिका भाषायाम्-' चपटी' इति ख्याता ॥ २. कर्णपिधानपरः ॥ ३. पन्थानः ॥ ४. अनुपद्रवाः ।। ५. आत्मनाथस्य-निजस्वामिनः ॥ ६. श्रावितः ।। ७. ताम्रभाजन्कौपीनाद्युपकरणप्राग्भारः ॥ ८. शीतातपवेदनादिदुःखलक्षम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org