________________
सिरिइंदहंसगणिविरइयं जइ तारिसओ निअघरविरोहओ किर हयास अत्थि भिसं । किमहं करेमि मंतीस ! ? ता तया इत्थ कजम्मि ॥४८९॥ न य एगस्स चिअ मह कयं कया वि हु हवेइ इह किं पि। किंतु इमा लोगठिई तहभव्यत्तणसहावो अ॥४९०॥ काल-परिणईडच्चाइणो वि 'वावारवंतया इत्थ । तेहिं समं 'विआरिअ करिस्सइ हिअं भवंताणं ॥४९॥ अप्पपडिवन्नमेअं मज्झ वि 'विस्सरणमागअं नत्थि । भणइ अ सुबोहमंती न तह वि समओ किमम्हाणं ? ॥१९॥ तस्स जिअस्स समीवम्मि धम्मबुद्धी सुणिजइ इआणि । . जइ किर गया तओ सो कम्मनिवो तग्गिरा हसिओ ॥४९३।। निअमंतिसहावाभिहहत्थतले तालिअं पयाऊणं । कम्मनिवालेणुत्तं अहो ! कहं धम्मबुद्धी सा ॥१९४| नामेण धम्मबुद्धी परिणामेणं तु पावबुद्धी सा । भुवणं पि इमा वंचेइ नामसामण्णमत्ताओ ॥४९॥ सम्मईसणधूअं जं अवगच्छसि तुमं निअमणम्मि । अवरा य धम्मबुद्धी एसा सब्बोहमंतीस ! ॥१९६॥ जम्हा उ अमिअवुट्ठी जीवाणं सा हवेइ लोअम्मि । तुम्होदयकारणयं सरणं सव्वाण भव्वाणं ॥४९७।। एसा पुण तुम्हाणं विसं व विच्छेअकारणं निञ्च । नामेण य तुल्ला अवि अत्था कजम्मि विहडंति ॥४९८॥ यतःधत्तूर-नागवल्लीदलाण पत्ताभिहा समा होइ । तंब-कणगाइनाणय-नाणयनामं समं चेव ॥४९९॥ अंब-निंबाइरुक्खेसु रुक्खसण्णा सरिच्छया । सव्वेसिं परिणामो उ भिन्नरूवो पवट्टइ ॥५०॥ एअं अम्हाणं पुण वत्तुं जुत्तं न सव्वहा अत्थि । सा अम्ह बंधवसइवधूआ" जेणं जणक्खाया ॥५०१।। परमम्हाणं सञ्चं जपंताणं जहट्ठिअसरूवं । मित्ताणममित्ताणं को दोसो ताव नायव्यो ? ॥२०२॥ तत्तो सहावमंती भणेइ किमिमेण देव! कहणेणं ? ।
एए 'अणुहोंत चिअ जाणंति न तस्स रूवं किं ? ॥५०३।। १. व्यापारवन्तः अत्र ॥ २. विचार्य ॥ ३. विस्मरणम् ॥ ४. निजमन्त्रिस्वभावामिधहस्ततले तालिका प्रदाय ॥ ५. नामसामान्यमात्रतः ६. अमृतवृष्टिः ॥ ७. सचिवदुहिता ८. यथास्थितस्वरूपम् ॥ ९. अनुभवन्तः॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org