________________
भुवणभाणुकेवलिचरियं
एसा तस्स समीवं समागया तप्पहावओ जाओ। धम्मविहाणाभिप्पाओ वैसवणस्स वणिअस्स ॥४७५।। सम्वेसि पि बुहाणं एसा वाणी जम्मि जइ अस्थि । 'वंछिअपयत्थविअरणहेऊ धम्मो चिअ तय त्ति ॥१७६।। तम्हा पढमं धम्मो न कीरए किमिअ एस जीएण । कजाणि हवंति 'जओ अ सउ चिअ हेउसम्भावे ॥४७७|| तेणं गच्छामि अहं निअदेसं माय-ताय मिलणम्मि । धम्मो करिस्सइ मए धुवमेवं एस चिंतेइ ।।१७।। तत्तो गओ अ वेलाकूलं जो कम्मकरगवित्तीए । आरुहिओ अ पवहणे लग्गो पोओ परतडम्मि ॥४७९।। 'थलमग्गेणं आगच्छंतो वंछंतओ "सजम्मछमं । कहमवि चिरेण पत्तो निअदेसं जो सुहावासं ॥४८०॥ जो जाव उवेइ पुरं ताव विवन्नो पिआ मया माया । को वि अ कत्थ वि सयणो 'सिणं गिहमावणा पडिआ ॥४८॥ अह जो तहाविहं दट्टणं सोगस्स ठाणयं जाओ । विलवेइ तहा 'सुइरं बहुहा गरिहेइ अप्पाणं ॥४८२।। धम्मम्मि मणं किंचि वि कुणंतओ अप्पणो कह पि अ जो। निअजणणी-जणयाणं जणेइ परलोगकिच्चाई ॥४८३।। इत्थंतरम्मि चारित्तधम्मपमुहेहिं भासिओ एसो । सबोहमंतिओ अडइ कम्मपरिणामपासम्मि ॥४८॥ गंतूण सो भणइ इअ पडिवनं जं तए महाराय ! । संसारिजिओ एसो तुम्ह सहाओ हविम्सइ जे ॥१८॥ अम्हाणमन्ज वि स्वयणविसयं न समागओ [पुणो] एसो । अस्स गया य अणताणता पुग्गलपरावट्टा ॥४८६॥ तं ता किमेरिसमिमं ? पडिवन्नं नेव चलइ संताणं । कम्मनिवो उ 'भिउडिफुडउक्खेवपुरस्सरं वयइ ॥४८७।। हे वच्छ ! न किं जाणसि हेवागं अम्ह बंधवाण इमं । तुम्हाभिमुहं नीओ जीओ वालिजए तेहिं ॥४८८।।
१. वाञ्छितपदार्थवितरणहेतुः ॥ २. यतश्च स्वतः एव हेतुसद्भावे, 'पुष्टकारणसद्भावे हि कार्याणि स्वत एव जायन्ते' इति भ. भा. पृ. २९६ ॥ ३. पोत:-प्रवहणम् ॥ ४. स्थलमार्गेण ॥ ५. स्वजन्मक्षमाम्-स्वजन्मभूमिमित्यर्थः ॥ ६. शीर्णम् ॥ ७. सुचिरं बहुधा गर्हति ॥ ८. वचनविषयम् ॥ ९. भृकुटिस्फुटोत्क्षेपपुरस्सरम् ॥ १०. हेवाकम्-स्वभावमित्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org