________________
सिरिइंदहंसगणिविरड्यं
जइ एवं ता को वि अ मणम्मि खोहो तए न कायव्वो । अम्हे तह करिस्सामो आगच्छइ सो गुरू न जहा ॥५४८।। 'मोहावाणिसाली तव्वयणुस्सासिअमणो भणइ एअं । वच्छा! *विहेह एवं पूरेह मणोरहे मज्झ ॥५४९।। "तस्सिन्नभडा विअडा तओ गया अप्पठाणमेपहिं । तक्किअमागच्छंतो निसेहिअव्वो गुरू इत्थ ।।५५०।। *तत्थाऽऽगंतुअगुरुणो अवसउणा पेसिआ तओ तेहिं । "सिम्सजणऽज्झावणयाइव्वावारस्स वक्खेवो १५५१॥ पत्थिवविरोहपमुहा पच्चूहा निम्मिा अणेगविहा । 'मग्गंऽतरालदेसे सिरबाहाई य रोगा य ॥२२॥ एएहि सव्वेहिं ''आईतो सग्गुरू खणा ''खलिओ । संसारवसंतजिआ लहंति दुहओ [जओ] सुगुरुं ।।९५३।। इतश्चवरुणो कुदिद्विधूसुविप्पयारिअमणो कुणइ निञ्च । षावाइं विविहाई अमुणंतो धम्मकवडेणं ॥५५४॥ गसिओ भिसं च अनिसं महावयाए इमो वहंतीए । संहरिओ मरणेणं अकालपत्तेण अत्ताणो ॥५५५।। पुणरवि मोहभडेहि परम्मुहेहिं पर मुहं नीओ। एगिदिआइसु पुणो अणंतकालं इमो धरिओ ॥५५६।। तत्तो पुणरवि माणुसखित्तम्मि विमलपुरम्मि नयरम्मि । रमणाभिहाणसिट्ठी अस्थि "सुहावुट्ठिसमदिट्ठी ॥५५७॥ पुत्तो सुमित्तनामो तस्स य जाओ जणेसु विक्खाओ । "जुव्वणपव्वयसिहरं आरुहिओ वाणरु व्व इमो ॥५५८|| अह अन्नय मोहसुहडबलखलणस्संऽतरालकाल.म्मि । बहुसालिअउजाणे सुगुरू कम्मेण आणीओ ॥१५९।। नामेणं गुणजलही परिणामेणावि तारिसो चेव । संजमसिरीइ वरिओ पसमाहरणेण कयसोहो ॥५६०॥ जो अ तवतेअलच्छीपराजिआइञ्चनिश्चलपयावो । निअमुहसंपत्तीए अणुकुणमाणों सयलचंदं ॥५६॥
१. मोहावनिपाल:-मोहनृप इत्यर्थः ॥ २. तद्वचनोच्छ्वसितमनाः ॥ ३. विधद्ध्वम् ॥ ४. तत्सैन्यभटा: विकटाः ॥ ५. तत्रागन्तुकगुरोः ॥ ६. अपशकुनाः ॥ ७. शिष्यजनाध्यापनकादिव्यापारस्य व्याक्षेपः ॥ वविरोधप्रमुखाः प्रत्यूहाः ॥ ९. मार्गान्तरालदेशे ॥ १०. आयन्-आगच्छन् ॥ ११. स्खलितः ॥ १२. अजानन् । 11. सुधावृष्टिरिव समदृष्टिर्यस्य सः ॥ १४. यौवनपर्वतशिखरम ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org