________________
सिरिईदहंसगणिविरयं तस्स उवरोहवसओं रायवरों काउमुक्कडं दंडं । चोरं चएइ जम्हा महाजणों मण्णए रण्णा ॥४३३॥ "तिण्हापिसाइआए गसिओ वाणिज्जयं अणेगविहं । जो कुणइ नयरमज्झे लाहो थर्थोवो वि नो तत्थ ॥४३४॥ जं जं पयं तु जेणं उप्पाडिजइ महावयाहिं पि । तं तं पयमणुगच्छंतीहिं पीडिजए जो उ १४३५॥ जो पेरिओ पियाए सगडाई भूरिवत्थुमरिआई । गहिउं गच्छइ देसंतरम्मि मुत्तुं सयणवग्गं ॥४३६॥ जो गच्छंतो मम्गे कत्थ वि पडिओ महंतअडवीष । सव्वो वि अ सो सत्थो 'विसमतमतिसाउरो जाओ ॥४३७५ सव्वत्थ जणेण विलोइज्जंत पि सलिलं न खलु पत्तं । "मुच्छानिमीलिअच्छो पडिओ लोओ अ गयचिट्ठी ॥४३८॥ इत्थंतरम्मि तत्थ य महंतया चोरधाडिआ जंती । तं सत्थं द₹णं 'सव्वस्सं मुसिअ झत्ति गया ॥४३९।। कारुण्णपरो को वि अ कोविअपुरिसो समागओ तत्थ । तेणं आणेऊणं पाइअमीसिं जलं जस्स ॥४४०॥ "सुत्थीभूओ सत्थो तेण जलेणं च थोवमित्तेण । तम्हा अवसरदाणं महग्घयं कित्तियं लोए ॥४४१।। यतःकचरलुअपाणिएण वि अवसरदिन्ननेण मुच्छिओ जिअइ । पच्छा मुआण सुंदरि ! घडसयदाणेण किं तेण ? ॥४४२॥ एएसिं लोआणं जलासओ देसिओ अ पहिएणं । केहि वि पीअं उदगं केहि वि पक्खालिअं अंगं ॥४४३॥ सव्वे समाहिमंता पुरओ गंतुं पुणो पवदृति । लोआ गया य 'संबलअभावओ ''अन्नठाणम्मि ॥४४४॥ वेसवणो वि [य] एगं 'गाम गंतेगरुक्खछाहीए । पडिओ कट्टे व विगचिट्ठी दिट्ठो अ केणावि ॥४४५॥ तस्स अइछुहाए बाहिज्जंतस्स य किवालुणा तेणं । "ओअणपमुहं दाविअमह जाओ तेण जो सुत्थो ॥४४६।। .
१. तृष्णापिशाचिकया ॥ २. प्रियया ॥ ३. विषमतमतृषातुरः अत्यन्ततृष्णातुर इत्यर्थः ॥ ४. मूर्छानिमीलिताक्षः ॥ ५. सर्वस्वम् ॥ ६. पायितमीषत् ॥ ७. सुस्थीभूतः-वस्थीभूतः ॥ ८. उपदिष्टः ॥ ९. शम्बलाभावात् ।। १.. अन्यस्थामे ॥ ११. प्रामं गत्वा एकवृक्षच्छायायाम् ॥ १२. कृपालुना ॥ १३. ओदनप्रमुखम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org