________________
भुषणभाणुकेवलिचरियं
अत्र सदृशापत्तया पूर्वोक्ता सप्त गाथाः (४०६-१२)[पुनरपि लिख्यन्तेपुणरवि पुरओ जंतो संतो एसो न सक्कए गंतुं । निग्गच्छइ पायतलेसु सोणिअं च सुकुमालस्स ॥४७॥ जो मुच्छइ लुढइ पडइ अकंदइ सोअए अ विलवेइ । दुहिओ मग्गस्समओ धण-सयणाणं विओगाओ ॥४४८|| त नत्थि जं च दीणत्तणं गओ चिहुए इमो नेव । अइकट्टेणं भमए भिक्खाए जो पइग्गामं ॥४४९॥ पडिहंति तस्स भिक्खालाहं 'लाहंतरायरिउराओ। जेणं पणंतराया विसमा सिद्धंतए भणिआ ||४५०॥ दाणं लाहों भोगो उवभागो तह य वीरिअं चेव । एएसिं पंचण्हं पडिसेहो अंतराएहिं ॥४५॥ 'पायं पइपयमेसो महावयाहि समावयंतीहिं । 'अइनिक्करुणमणाहिं वेलाकूलं गओ कटुं ॥४२२॥ तत्थ वि केणावि वणिअपुत्तत्तेण ववहारिणा ठविओ। जो जाओ पुण किंचि वि सकिंचणो तस्स पासाओ ॥४५३॥ जेणं तिण्हापेरिअमणेण 'आढप्पि च वाणिज्ज । विहवो समजिओ बहु तओ 'सुओ कत्थ वि सिलोगो ॥४५॥ "उच्छुखित्तं समुद्दो अ जोणिपोसणमेव य । रण्णो पसायओ सन्जो निहणंति दरिद्दयं ॥४५॥ तिण्हावसगो वणिओ कयाणगेहिं च भरिअ पोअमिगं । चडिओ एस समुद्दे गओ अ तम्मज्झदेसम्मि ॥४६॥ "तावुन्नओ जलहरो गजइ पजन्नओ समुद्दो वि । विज्जुलया विजोअइ रिउ व्व पडिकूलओ वाऊ ॥४५७॥ भग्गो 'सयहा पोओ तुंगतरंगेहिं उच्छलतेहि । निअहत्थगओ लाहो अहो ! गओ पिच्छमाणस्स ॥४५८॥ लहिऊण फलगखंडं उच्छालिज्जतओ तरंगेहिं । "जलयरदुहाणि अणुहवमाणो लग्गो तडम्मि इमो ॥४५९।। जस्स जहिं नहि नाम पि मुणिजइ दूरदेसगमणेण । निअदेसे वुत्तंतो सुणिजए जस्स न य को वि ॥४६०।।
१. लाभान्तरायरिपुराजः ॥ २. प्रायः प्रतिपदमेषः ॥ ३. आरब्धम् ॥ ४. श्रुतः कुत्रापि श्लोकः ॥ ५. इक्षुक्षेत्रं समुद्रश्च योनिपोषणमेव च । प्रसादो भूभुजां चैव सद्यो नन्ति दरिद्रताम् ॥ भ. भा. पृ. २९४ ॥ ६. भृत्वा ॥ ७. तावदुन्नतः ॥ ८. पर्जन्यकः ॥ ९. शतधा ॥ १०. जलचरदुःखानि-जलचरजन्तुजनितदुःखानीत्यर्थः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org