________________
भुवणभाणुकेवलिचरियं
" तब्भावे अज्ज मए आवणभाडयमुवजिअं नावि । "तस्सऽज्जणे वणिअपुत्तवित्तिसंपायणे चिंता ॥४२१|| * तस्संपत्तीए पुण भविस्सर कहं "गिन्वय गलाहो ? | तल्लाहे भोगुवभोगाइअमासंसए एसो ||४२२|| मममंतरायसत्तू चइज जइ कह वि हुज साहु तओ 1 इअ चिंतेइ "धणपिवासा संज णिअट्टझाण गओ ||४२३ || तयणु भयतनित्तों को वि नरो आगओ तर्हि तेण । वेसवणो पगते नीओ चिताउलो झत्ति ||४२४|| दंसेइ तस्स पुरिसी कर- सिर- कण्णाइआहरणरासिं । जेणं पुण विण्णायें चांराहरिओ अ एस त्ति ||४२५ ||
'आगारेहिं तह इंगिएहि चिट्ठाविहीहि वयणेहिं । पुरिसाणं जाणिज्जइ जम्हा अंतरगओ भावो ||४२६|| तह वि धणपिवासा जं मा आहरणाणि सामिअ ! चपसु । जं अग्गओ भविस्सइ करिस्सए तमिअ पेरेइ ||४२७||
Jain Education International
तत्तो घेप्पर जो अप्पमुल्यकयाणगाण दाणेण 1 आहरणाई ताई तक्करओ तक्खणेण गओ ||४२८| सप्पिट्टमागपहिं च रायपुत्तेहि बंधिओ वणिओ । "लुत्तसहिओ चिअ कओ पुरओ सो "साहणिज्जंतो ||४२९||
एहिं किज्जते विगोवणे रायमग्गमज्झम्मि । रायउले जो गहिओ कहिओ आहरणवित्तंतो ॥४३०॥
पंचन्हं गेहाईं च साइणीए वि परिहरिज्जेति । यं कर्यं न सचं अवहरिआहरणचोरेण || ४३१||
भूवइणा आणत्तो वणिओ वज्झो असज्झरोगु व्व । तत्तो मिलिएण महाजणेण राया य विण्णत्तो ||४३२||
१. तद्भावे ॥ २. आपण भाटकम् - हस्यापि भाटकमित्यर्थः ॥ ३. तस्यार्जने ॥ ४. तत्सम्प्राप्तौ ॥ ५. गृहव्ययकलाभः || ६. आशंसति ॥ ७ धनपिपासा सञ्जनितार्त्तध्यानगतः ॥ ८. तदनु भयभ्रान्तनेत्रः ॥ ९. कर- शिरःकर्णादि - आभरणराशि ॥। १०. एतत्समानार्थकं पद्यं संस्कृते एवम् -
आकारैरिङ्गितैर्गत्या चेष्टया भाषणेन च ।
नेत्रवक्त्रविकाराभ्यां ज्ञायतेऽन्तर्गतं मनः ||
सुभाषितरत्नभाण्डागारे तृतीयप्रकरणे राजनीतौ श्लो. २२६.१. १४७ ।।
११. लोप्त्रसहितः, लोप्त्रम् -लुष्टितं वस्तु ॥ १२. संहन्यमानः ॥ १३. आज्ञप्तः वणिग् वध्यः असाध्यरोग इव ॥
For Private & Personal Use Only
www.jainelibrary.org