________________
सिरि इंदहंसगणिविर ड्य लोअम्मि इअ सुणिजइ नयरं 'धम्मप्पयारपवरं तं । जाणामो. न. य 'होस्सइ अहो! परं किंच अम्हाणं ? ॥२९॥ इअ सुणिऊणं मिच्छादसणमंती अतालिअंदाउं । अण्णाणकरतलम्मि अ कहेइ एवं वरं जायं ॥२९२।। *खिप्पचडीए. लुढिअं अज्जं अनाऽवि जं च सिटिगिहं । अम्ह वसगं पवटइ सबालवुढं तओ तत्थ ॥२९३।। ४ म्हे अ ममिस्सामो उचिअं कन्जं पुणो करिस्सामो । परमेअं पि पभूअं सिन्नं देवस्स बलवंतं ॥२९॥ रसगिद्धि-अकजपवित्ति-"रुआपमुहाओ णेममहिलाओ। जिअपाडणदक्खाओ कडमे संति सुसमत्थाओ ॥२९५|| तम्हा अम्हेहिं पुण को वि अवसरो न दीसए इत्थ । जइ वा कडगयमझे तुम तओ.को उ अम्ह गुणो ? ॥२९६० मिच्छादसणमंतीसरं च बाढं *वयंतमिअ सुच्चा । इत्थी हसइ निसन्ना चित्तव्यामोहर्मडवए ॥२९७।। तह संढो बाढयर करेइ हास तओ निसमिऊणं । मोहनिवो [य] विवजासनिवहआसण[स]मासीणो ॥२९८॥ सो भणइ अ वच्छे ! हसिअं तुमए पंडएण कहमित्थ १ ॥ तो नमिउं रायाणं इत्थी एसा निवेएइ ।।२९९॥ जाणसि ममं महापयनामेणं पेसिअं भर्वतेणं । सयलभुवणजीवाणं उप्पाएउं दुहसमूहं ॥३०॥ देव ! मरणाभिहाणो लोअत्तियअप्पडिहयसामत्थी । जं पहवंति न उ इमे सक्को अवि चक्किणो वा वि ॥३०॥ एसो महंतधाडीनाहो तुम्ह प्पसायओ कुणइ । जं दुक्ख लोआणं कहिजए किं मए सव्वं ? ॥३०२५.
यतः
तित्थयरा गणहारी सुरवइणों चक्कि कैसवा रामा । संहरिआ हयविहिणा का गणणा सेसजीएसु ? ॥३०॥ इत्थ य पंडिअलोआ कहाणर्य पंडवाण "विण्णेअं ।
जं अस्थि हत्थिणाउरनयरं भुवणम्मि विक्खायं ॥३०॥ १. धर्मप्रचारप्रवरम् ॥ २. भविष्यति ॥ ३. क्षिप्रचटिकायां लुठितं आज्यम् ॥ ४. रुजः व्याधय इत्यर्थः ॥ ५. वदन्तम् ॥ ॥ . पण्डकेन नपुंसकेनेत्यर्थः ।। ७. विज्ञेयम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org