________________
भुवणभाणुकेवलिचरिये
तत्थ करेइ 'पहुत्तं जहुटिलो नामओ महीवालो। जो पालेइ पयाओ पिअ व्व सञ्चप्पिओ सययं ॥३०५।। चउहिं च बंधवेहिं निसेचिओ लोयपालपहिं व । अप्पगुणेहिं समुवजिअधम्मसुअ त्ति नामो जो ॥३०६।। अन्नय जूअं रमिउँ पंडुसुएहिं पि हारिअं रजं । यसणाओ केसिं ता किलेसलक्खं न संपत्तं ? ॥३०७|| देसं कोसं वेसे नीसेसं 'सुवयणाविलासें च । चइऊण बंधवजुओ अरण्णवास निसेबइ जो ॥३०८।। चत्तसयणवग्गो बहुलंधिअमग्गो समग्गदुहतत्तो। रविरस्सितावतविओ 'तिसाउरो जो तरुम्मि ठिओ ॥३०९६ सीअलजलमाणेउँ निअभाइतिसानिसेहणत्थं ते । चउरो वि *दुों गमिआ दिसोदिस ताव भममाणा ॥३१०॥ भीमो भीमभुअबलो समागओ एमकूवपासम्मि । उदगं 'लाउँ वंछइ जा ता जंपेइ इअ जक्खो ॥३११।। का वत्ता वट्टइ इअ उत्तरदाणेण भूवइकुमार! । जलगहणं कायच्वं तओ इमो पुष्ण भणइ गाहं ॥३१२।। मोहकडाहे सरिअजलमेण निसादिणिंधपहिं च । "मासरिउदग्विआहि कालो जीए पयइ वत्ता ॥३१३।। अज्जुणसमुज्जलजसो अज्जुणओ वि भमिऊण अन्नत्थ । तत्थाऽऽगओ इमं पि हु जक्खो तह पत्ति को मग्गो ? ॥३१॥ नरवइसुओ सुरभणिअवयणे च विआरिऊण मइमतो । धणुहधरसिरोग्यणं राहावेहसुसाहगो वयइ ॥३१॥ सत्थं विविहपयारं भिन्नाई रिसिमयाणि धम्मो उ । खित्तो गत्ताइ महाजणो गओ जेण सो मग्गो ॥३१६।। नउलो वि सुविमलकुलोऽपरककुहाओ समागओ तत्थ । किं अच्छेरमिअ 'सुरोदिअपयमेसी अ पूरेइ ॥३१७।। पइदिअहं भूआई पावंति जमालयं अपमिआई । मन्नंति 'अपच्छव्वा थिज्जं जं एअमच्छेरं ॥३१८॥ सहदेवो विअ सीहो माणुसवयसावएसु निवसावो ।
तत्थ गओ किं मोअइ इअ जक्खपउत्तरं देइ ॥३१९॥ १. प्रभुत्वम्-स्वामित्वम् ॥ २. सुवदनाविलासं स्त्रीविलासमित्यर्थः । ३. रविरश्मितापतप्तः ॥ ४. तृषातुरःतृष्णातुरः ॥ ५. द्रुतम् ॥ ६. लातुम् ॥ ७. मासटुंदविकाभिः ॥ ८. सुरोदितपदम् ॥ ९. अस्पृष्टव्याः ॥ १०. पदोत्तरम॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org