________________
भुवणभागुकेवलिचरिये
'कावि सुरापाडणओ 'खत्तखणणओ अ बंदिगहणेणे । 'कण्णाइतोडणेणे कुटुंबवित्ती कया जेण ॥२७७॥ कत्थइ अ 'कूडकारय-कूडज्जूअ-करघुत्तविजाहिं । सयलजणवंचणेणं उअरं भरि सया जेणं ॥२७८।। कत्थ वि "तलार-गुत्तिय-मंतिप्पमुहखरकम्मकरणेहिं । पायाणि अजिऊणे जणिओ जेणऽप्पनिव्याहो ॥२७९॥ पोसिअमिमं कुडुंब जिएण धुवमुच्छुखित्तकरणेहिं । कत्थइ 'संसत्ततिलुच्छुपीलणेहिं अणेगेहिं १२८०॥ विक्केइ आमिसमिमो मज्जं वाणिज्जयं करेइ तहा । असि-लक्खा-हल-मुसलोसलाइसावजवत्पणं ॥२८॥ इअ कयकुडुंबवित्ती अणेगवारे भमंतओ जीओ। एगिदिआइसु ठिओ अणेतपुग्गलपरात्रट्टे ॥२८२॥
यतः
जया मोहोदयो तिव्वो अन्नाणं खु महब्भयं । पेलवं वेअणिज्जे तु तया एगिदिअत्तणं ॥२८३३ इअ मणुअगइपुरीए गयागय जस्सऽणतसो जायं । एगय मोहमहीवो महतचिंताउरो जाओ ॥२८४n एगते मोहनिवो निअमंतीण भणेइ ताप अहो! । भमिओ मिच्छादसणमहत्तमो एस जेण समं ॥२८५।। अव्ववहारनयरओ एसो आरंभिऊण जा अन्ज । ''मज्याऽऽएसेण गओ जिअपुढेि इत्थ चिरकालं ॥२८६।।
'तप्पिट्ठओ तहेव य भमिआ तस्साणुचारिणो दो वि । वीरा नाणावरणं अण्णाप्यं नामओ चेव ॥२८॥ एएसि पि तिआणं पभावी जाणि न नाम पि । देव-सुगुरु-तत्ताणं न य 'धम्मऽक्खरसुइपवेसो ॥२८८॥ न य थोचनाणलोआण भासिअस्थो जिएण विण्णाओ । आहार-निह-मेहुण-गत्तपसत्तो सया भमिओ ॥२८९।। कणगपुरे अमराभिहयवहारिवरस्स नंदभजाए ।
सो "संपय तु पुत्तो करिस्सए 'कम्मखिइवइणा ॥२९०॥ । १. कापि सुरापातनतः, सुरानिर्माणत इत्यर्थः ॥ २. क्षत्रखननतः ॥ ३. कर्णादिबोटनेन ॥ ४. कूटकारककूटद्यूत-करधूर्तविद्याभिः॥ ५. तलवरः-कोट्टपाल इत्यर्थः ॥ ६. गौप्तिकः- कारागृहाधिपतिरित्यर्थः ॥ ७. येनात्मनिर्वाहः । ८. ध्रुवम् इक्षुक्षेत्रकरणैः ॥ ९. संसक्ततिल-इक्षुपीलनैः ॥ १०. ममादेशेन ॥ ११. तत्पृष्टतः ।। १२. त्रिकाणा प्रभावतः ॥ १३. धर्माक्षरश्रुतिप्रवेशः ॥ १४. साम्प्रतम् ॥ १५. कर्मक्षितिपतिना ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org