________________
सिरिइंदहंसगणिविरइय पुवठिई चत्तव्वा' न तए अम्हें उविक्खिआ य कहं ? ॥ तम्हा पुराउ घित्तुं सहायओ दंसिओ एगो ॥२०९॥ सणि सवणे बुत्तं कम्मनिवेणं सुबोहसहवस्स । तुम्हाणवि सहाओं एगो अहुणा उ होउ त्ति ॥२०॥ अन्ज वि रिऊण तुम्हाण मए अणुवट्टिअश्वमेएसि । अन्नह कुटुंबबंधो चिट्ठइ कहमेसु इअ [सु]चा ॥२११॥ तत्तो धम्मनरिंदो निअठाणे मंतिणा समं पत्तो। एअम्मि पुच्छिअम्मि अ किं तेणं परिसं नु कयं ? ॥२१२११ मोहनिवस्स सहाया समप्पिआ नेगसो मह सहाओ। एगो कहिओ सो वि अ पुरओ दंसिस्सए जेण ॥२१३।। विहसिअ मंती पभणइ गोनासे गोमयस्स लाहो वि। केणं न पसंसिज्जइ ? एगसहायऽप्पणं गरु ॥२१४॥ मोहो इमस्स भाया अणुरत्तो अस्स सत्तुणो अम्हे । लोअहिई अ भइणी जिट्ठा कम्माभिहनिवस्स ॥२१॥ ताए वि मोहरण्णो अर्णतभागम्मि ठाविआ अम्हे । एगोऽहं रिउणो पुण बहुणो इअ इत्थ नो हेऊ ॥२१६।। यतः'अम्हे थोडा' रिउ घणा इअ कायर चिंतति । मुद्धि ! निहालउ गयणयलि के उज्जोअ करंति ? ॥२१७॥ नाह ! हवंतु भवतो धीरा कालेण सुत्थयं सव्वं । "छुहिअस्स दुहाउ इमो न हि पागं उंबरो जाइ ॥२१८॥ इत्थंतरम्मि अवहिअमणो विचिंतेइ चंदमोलिनिवो । अवरो को समणो इअ वतुं जाणाइ मइमंतो? ॥२१९॥
१. त्यक्तव्या ॥ २. उपेक्षिताः ॥ ३. इदं दोधक सिद्धहेमचन्द्रव्याकरणाष्टमाध्यायचतुर्थपाद ३७६ सूत्रस्य वृत्तौ उदाहरणरूपेण यद् दोधकपर्व दर्शितं तत्समानार्थक वर्तते । तत्र चार्य पाठभेदः
" अम्हे थोवा रिउ बहुअ कायर एम्व भणन्ति । मुद्धि ! निहालहिं गयणयलु कइ जण जोण्ह करंति ? ॥" ४. वयं स्तोका रिपवो घना इति कातराश्चिन्तयन्ति ।
मुग्धे ! निभालय गगनतले के उद्द्योतं कुर्वन्ति ? ॥ 'मुद्धि' इत्यस्य 'मुग्धे' इति भावस्तु दर्शितः, तस्य अपरोऽपि भावः-'मुद्धि' मूर्ध्नि शिरस उपरि ॥ ५. नहि क्षुधितस्य दुःखेनासावुदुम्बरः पाकं याति ॥ ६. अवहितमनाः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org