________________
भुवणभाणुकेवालिचरियं
रिउणो व्व नट्टभंग कुणंति जिणआगमाइणो निच्च । जेणं जेहिं इत्तो पत्ताणि सिवे ठविज्जंति ॥१९४।। वित्तिं तहा वि एसिं अम्हे आसे विऊण वट्टामो । तुमए इक्केणं किर पवीलिआ सध्वहा अम्हे ॥१९५।। णवि जाण्णमो किंचि वि को हेऊ विजए जए इत्थ ? । एवं विचित्तरूवं तुझ सरुवं हवइ कम्हा ? ॥१९६॥ कूडं रमंति एए मए सम ! तहा वि दक्खिण्णं । सक्किजइ छड्डेउं एएसिं न चिरकालीणं ॥१९७।। भणइ अ कम्ममहिंदो मह चित्तघरम्मि संठिआ तुम्हे । तेहिं सड्ढे मिलणं समत्थि मे 'बज्झवित्तीए ॥१९८॥ तम्हा जं कत्तव्वं कहेह वच्छा! करेमि तं सव्वं । जाणावेड अ तत्तो मोहनिवो जायउच्छाहो ॥१९९॥ देसु 'निअऽव्ययपुरओ जीवे ते च्चिय भवम्मि सामि! तुमं । जेहिं रिउपक्खस्स उ "निण्णासो किन्जए "सुहयं ॥२००।। कम्मनिवेणावि तओ पुण अव्ववहाररासिनयराओ । 'दिन्ना तस्स सहाया सुदूरभव्वा अभव्वा य ॥२०१॥ तेहिं कयाओ "साहन्जाओ [जाओ] अ दित्तओ राया। यसा वत्ता पसिआ सिन्ने संजमनरेसस्स ॥२०२।। गयहरिसं संजायं "निक्किरिअॅ सिन्नमित्थ दट्टणं । सब्बोहमंतिचंदो आगंतूणं भणेइ निवं ॥२०३।। निअसत्तवन्निएहिं तुम्हेहिं ठिजए कहं नाह ! १ । विउरेण आवयाए जओ उवाओ विहेअव्वो ॥२०॥ अत्थमणे जइ तिमिरग्गसिओ सूरो न उज्जमं चयइ । एसो तओ उ तमभरनासाओ भासए विस्से ॥२०५।। कम्मपरिणामभूवो दुट्ठयरो नत्थि मोहराउ व्य । अम्ह कयं पज्जंते असेसनासं मुणंतो वि ॥२०६॥ अणुवट्टणं करिस्सह तुम्हाणं इअ 'सुबोहसइवेण । भणिओ चारित्तनिवो गओ अ कम्मनिवपासम्मि ॥२०७।। आलाविओ तओ पुण सुबोहमंतीसरेण कम्मनिवो । जाव इअंतं कालं तुह वित्ती नेगपक्खेण ॥२०८।।
१. बाह्यवृत्त्या ॥ २. निजाव्ययपुरात् ॥ ३. निर्णाशः विनाश इत्यर्थः ॥ ४, सुखम् ॥ ५. साहाय्यात् ॥ ६. प्रसृता-विस्तृता ॥ ७ निस्क्रियम् ॥ ८. विदुरेण-विदुषा ॥ ९. सुबोधसचिवेन ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org