________________
भुवणभाणुकेव लिचरियं
खणमाणंदसुहं 'अणुहोऊणं नरवई इमं भणइ । पुरओ किं धम्माहिवदत्तसहायस्स संजायं ? ॥२२०॥ 'सावेइ भूमिवइणो समणो संबंधयं सहायस्स । कम्मपरिणामरण्णो अव्ववहारनयराउ इमो IR२१॥ संववहारनिगोए आणेउं मुक्कओ उ अप्पेणं । पच्छन्नरूवओ पुण ठिओ अ तस्सेव पासम्मि ॥२२२।। एस वइअरो णाओ मोहाईहिं विचिंति तेहिं । अम्ह निवो एस अहो कलिकारी 'नारय व्व सया ॥२२३॥ 'मायंगमुअंगो इव *दुपक्खगामी नरेसरो एसो । एअस्स कहिज्जंतं 'भिअकुंभस्स व वहिज्जुवरि ॥२२४॥ सहावो उवएसेण अन्नहा किजए कहं ?। ताविआणि वि सीआणि जलाणि होति जं पुणो ॥२५॥ तह वि निअबलं अवलंबिऊण मोहाइणो कुविअचित्ता । धम्मसहायजिअसमीवमागया झत्ति दुद्धरिसा ॥२२६।। ववहारनिगोएसु वि धरिओ सो दुक्खकोडिमणुहोतो । तेहिं अणंतविहउस्सप्पिणि-ओस्सप्पिणीकालं ॥२२७।। मोहपमुहेसु तेसु वि विरलीभूएसु अंतरं लहिउं । कम्मनिवेण निगोअजिओ पुढविकाइए ठविओ ॥२२८।। तत्थ वि दुहलक्खाई कयाणि एअस्स मोहवग्गेहिं । अस्संखाओ पुण उस्सप्पिणि-ओस्सप्पिणीओ जा ॥२२९॥ जल-जलण-वाउकाइअभवेसु पहिओ तहेव कम्मेण । तत्थ वि मोहेण दुहे तावंतं कालमाणीओ ॥२३०॥ संसारिजिओ एसो "पत्तेअवणे घरायओ रुद्धो । कोडाकोडीओ जा सत्तरि संखाओ जलहीणं ॥२३१॥ ववहारनिगोय-पुढविपमुहटाणेसु चेव पत्ते । खलिओ मोहाईहिं कालमणताइरूवं जा ॥२३२॥ पुणरवि भमयंतेहिं तेहिं एगिदिएसु धरिउ सो । कट्ठम्मि पाडिओ जा असंखपुग्गलपरावट्टे ॥२३३।। कम्मपरिणामनिवई लहिआवसरो खिवेह विगलेसु । जिअमिममिअ नाऊणं मोहाई धाविआ पिढे ॥२३॥
१. अनुभूय. ॥ २. श्रावयति ॥ ३. नारदः॥ ४. मातङ्गस्य-चाण्डालस्य मृदङ्ग इव ॥ ५. द्विपक्षगामी ॥ ६. मृतकुम्भस्य ७. प्रत्येकवनस्पतिकाये ॥ ८. वराककः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org