________________
भुवणभाणुकेवलिचरियं
महुरायस्सुवरिं कुरुदेसेसो तत्थ आगओ झत्ति । 'बहुसुहडसेणसेणीसंजुत्तो सत्तुपाणजमो ||८|| महुभूवई अभिमुहं चलिओ अप्पबलवंतसिन्नो वि । उभएसि कडगाणं उब्भडसुहडाण जुद्धपारंभो ॥८२॥ | खग्गाखग्गि सरासरि रणम्मि जुज्झति वीर वीरेहिं । अइभीमो संगामो जाओ भग्गं च महुसिन्न ||८३ || परबलधीरो धीरो समये पयम्मि अग्गओ हवइ । सरधाराओ वरिसइ वारिहरु व्व खणमित्तेणं ॥ ८४ ॥ सूरस्सिय सूरस्स वि कुरुदेसनिवस्स कडग बिंबस्स । अच्छायणं च जणिअं जेणं धीरेण इक्केणं ॥ ८५ ॥ कुरुदेससा मिसिन्नं भग्गं उग्गं पि सत्तवतेणं । इक्केणं वरेणं हरिजइ "जहंऽधयारभरो ||८६|| ससु जायए सूरो सहस्सेसु अ पंडिओ | लक्खेसु होइ चायालो दाणिणो संसओ चिअ ||८७|| निग्गहिओ कुरुदेसाहिबो भडेण रणनाडयनडेण । गजिअ गयणगणजअ पडहो वज्जइ महुनिवस्त ||८|| कंचणसंखलदाणं परबलधीरस्त कुणइ महुराया । पंचगपसायविही विहिओ पयस्स भूवेणं ॥ ८९ ॥ यत :
Jain Education International
कण्णा छेअं भेअं खमंति तो कुंडलाणि पावंते । * खणए अंजणरेहं लहंति भीरूणि अच्छीणि ॥ ९० ॥ नयरीइ नियो तत्तो पत्तो यसो महंतरिद्धीए । चउरंगबले सारं अंगं पत्ति त्ति चिंतेइ ॥ ९९ ॥ तेणं 'घणघणयरवा सजीवणविसजणाउ [ ......] पुणो । सबलाणं पत्तीणं कोडीओ मेलिआ बहुसो ||१२|| एहि सुहडे परिओ परिवेदिओ अ चिट्ठेह | रिउनिवहाओ निचं रक्खिज्जइ जो इमेहिं पि ॥ ९३ ॥ मसमयम्मि णवरं भडकोडीसेविओ वि नरनाहो । 'गयताणां नरयम्मि उ गओ असरणो अहो ! महुओ || ९४||
यत :
इकु चिसो नरए सहेइ तिब्वाई दुक्खलक्खाई । महराया इयं चिअ ठियाउ मणुआण कोडीओ ॥ ९५ ॥
१. बहुसुभट सेनाश्रेणीसंयुक्तः ॥ २. वारिधर इव - मेघ इव ॥। ३. यथाऽन्धकारभरः ।। ४. वाचाल: वक्ता इत्यर्थः ॥ ५. क्षण - महोत्सवे ॥ ६. घनघन करवाः स्वजीवनविसर्जनात् ।। ७. गतत्राणः ॥
For Private & Personal Use Only
www.jainelibrary.org