________________
भुवणभाणुकेवलिचरियं
जो एगया चउद्दसिरत्तीए 'पोसहव्वई निवई । वत्थूण अणिचत्तं सुहभावजुओं विचिंतेइ ||५१ || तुरया तरंगतरला तरुणत्तमणिलचलंतपत्तं व । विज्जुलयालोलाओ ललणालीलाउ विउलाओ || ५३२|| मोगा रोगाऽणेगा जत्थ विओगा हवंति जीवाणं । खणमवि पुणो ण सुक्खं सो संसारो असारो उ || १३|| अथिरं जीअं अथिरा लच्छी पिअजणसिणेहओ अथिरो । अथिरं रज्जं मज्जं व मोहसंपाययं पायं ॥ ५४||
Jain Education International
अन्यत्राप्युक्तम्
न सा जाई न सा जोणी न तं ठाणं न तं कुलं । न जाया न मुआ जत्थ सब्बे जीवा अनंतसो ||५५ || जह तुम्भे तह अम्हे तुब्भे वि अ होइआ जहा अम्हे । अप्पाहेर पडतं पंडुअपत्तं किसलयाणं ||२६|| सव्वपणा अणिश्चां नरलोओ ताव चिट्ठउ असारी । जीअं देहो लच्छी सुरलोअम्मि वि अणिच्चाई || ५७|| नइपुलिणवालुआए जह विरइअअलिअकरि-तुरंगहिं । "घर-रज कप्पणाहिं अ बाला कीलंति तुट्टमणा ॥ ५८|| तो सयमवि अत्रेण व भग्गे एअम्मि अहव एमेव । अन्नन्नदिसिं सव्वे वयंति तह चेव संसारे || ५९ || घर - रज्ज - विहव-सयणाइपसु रमिऊण पंच दिअहाई । वति कहं पि वि 'निअयकम्मपल्याणिलुक्खित्ता ||६०|| अहवा जह सुमिणयपाविअम्मि रजाइइट्ठवत्थुम्मि | खणमेगं हरिसिजंति पाणिणी पुण विसीअंति ||६|| कइवयदिणलहिं तहेव रज्जाइएहिं तुसंति । विएहिं तेहिं वि पुणो जीवा दीणत्तणमुविति ||६२|| रुप्प - कणयाइवत्युं जह दीसह इंदयालविज्जाए । खदिट्टणरूवं तह जाणसु विहवमाईअं ||६३|| संझब्भराग-सुरचावविब्भमे घडण - विहडणसरूवे । विवाइवत्थुनिवहे किं मुज्झसि जीव ! जाणतो ? ||६४ || पासाय- सालसमलंकिआई जइ कह वि कत्थइ थिराई | गंधपुरवराई तो तुह रिद्धी वि होज थिरा ||६५ ||
१. पौषधवती ॥ २. मोहसम्पादकम् ॥ ३. मृताः ॥। ४. विरचितालीककरि तुरङ्गैः ।। ५. गृह राज्य कल्पनाभिः ||
६. निजककर्मप्रलयानिलोत्क्षिप्ताः ॥
For Private & Personal Use Only
www.jainelibrary.org