________________
सिरिइंदहंसगणिविरइयं किं चंदो इंदो वा ? अहवा किं केसवो सिवो वा वि?। इच्चाइविगप्पेहिं नरा नरेसं पसंसंति ॥३७॥ जस्स 'जिणुत्तं तत्तं हिअए संसयविवक्खछेअकरं । फुरइ जहेगं खग्गं कोसे दिप्पंतकं तिधरं ॥३८॥ एगं छत्त च दुवे चमराई हुंति तिनि उ 'सहाओ । चउरंगी जस्स चमू 'पणप्पयारा पुणो भोगा ॥३९॥ "छठभासाछेअत्तं गेहं सत्तविहभूमिसोहं च । अट्टदिसागयकित्ती 'णवरसपोसो सया जस्स ॥४॥ दसककुहारक्खणओ जो अ दिसावालचिंतउद्धारो। इक्कारसरूवहरो रुद्दो "रुद्दारिसंहारो ॥४॥ बारसआइच्चतपंतकंतदिपंततेअसोहंतो। तेरसगुणतंबोलालंकिअमुहपंकओ जो उ ॥४२॥
चउदसविज्जावंताणेगजविणोदसावहाणो जो। पन्नरसकम्मभूमीउप्पज्जंजिणझाणपरो ॥३॥ 'सोसकलाविहूसिअविहावरीकंतकंतमुहपउमो । सत्तरसभेअपूआकरो जिणिदाण राया जो ॥४॥ अट्ठारसलिविविन्नू सुस्सावगएगवीसगुणवंतो । बावीसपरीसहरिउअजिअसमणवंदओ जो अ ॥४५॥ बत्तीसलक्खणधरो छत्तीसाउहपरिस्समे कुसलो । बावत्तरिपुरिसकलो जो पच्चक्खो सहस्सक्खो ॥४६॥ इंदढिसमा रिद्धी जस्सेसा दीसए नरेसस्स। अच्छरसुरूवजुवईहिं कीलंतस्स कीलाहिं ॥१७॥ णरवइणा परिसाणं चत्तालीसं च पुटवलक्खाई । गरुअं रज्जं भुत्तं जेण लहंतेण सुक्खाई ॥४८॥ सत्तसु खित्तेसु धणं ववमाणेणं अगण्णपुण्णाई । काऊण जेण जणिओ जणेसु जिणसासणुज्जोओ ॥४९।। पइदिअहं जेण सुकयकन्जाइं तंति किज्जमाणाई। को वण्णेउं सक्को ताणि सयसहस्सजीहो वि? ॥५०॥
१. जिनोक्तम् ॥ २. संशयविपक्षच्छेदकरम् ॥ ३. सभाः ॥ ४. पञ्चप्रकाराः ॥ ५. षड्भाषाछेकत्वम् , १ प्राकृतं २ संस्कृतं ३ शौरसेनी ४ मागधी ५ पैशाची ६ अपभ्रंशश्चेति षड् भाषाः ॥ ६. शृङ्गारप्रभृतयो नव रसाः ॥ ७. रौद्रारिसंहारः भयङ्करशत्रुनाशकर इत्यर्थः ॥ ८. चतुर्दशविद्यावदनेकजनविनोदसावधानः ॥ ९. षोडशकलाविभूषितविभावरीकान्तकान्तमुखपद्मः । विभावरीकान्तः-चन्द्रः ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org