________________
१२९
भुवणभाणुकेचलिचरियं
बीअदिणे ससरूवं बंधुमईए अ कहिअ ते चलिआ । मग्गे गच्छंता एए अकंतो पिवासाए ॥१७८४॥ 'जलपाणथं दो वि अ गामे पविसंति तत्थ सुअमेअं । दीहनिवेणं बंधाविओ पहो बंभदत्तस्स ॥१७८५॥ तं मग्गं चइऊणं उम्मग्गेणं इमे पयस॒ता । अमुणता य दिसाओ महंतअडवीइ किर पत्तां ॥१७८६।। कुमरं तिसि वडरुक्खस्स अहो! ठविअ गच्छए मंती । जलगहणत्थं संकाए दिट्ठो दीहसुहडेहिं ॥१७८७॥ तेहिं सह णिजं तो अदूरदेसं समागओ तत्तो । तेणं 'संना कुमरस्स कया नट्ठो तओ एसो ॥१७८८।। विसमाडवीइ पत्ती 'नीसेसद्धस्समाउरसरीरो। . तीए अडवीए कुमरेणुत्तारो दुहेण कओ ॥१७८९।। दिट्ठो एगो तेणं च तायसो तस्स आसमे स गओ । आलावेइ कुलवई कहिं तुमं ? आह ससरूवं ॥१७९०॥ उवलक्खिऊण सो भणइ चुल्लताओम्मि तुज्झ तायस्स । चिट्ठसु सुहेण तत्तो इह ठाणे निअघरम्मि व तुं ॥१७९१।। तत्थ ठिओ रायसिस सिक्खेइ कलाओ तावससमीवे । अन्नय तावसकुमरा य जंति कंदाइमाणेउं ॥१७९२।। कुमरो वि बंभदत्तो विणोअवंतो अ निगओ ताव । वणमझगएणं तेण गओ दिट्ठो अ "तुंगसरो॥१७९३॥ कुविओ अ कुंजरो रायकुमारगपिटुओ पहावेइ । तेणावि खेइऊणं मुक्को अ करी परिस्संतो ॥१७९४।। उम्मग्गपयट्टो सो नरिंदपुत्तो पुणो दिसामूढो । पिच्छइ एग नयरं सुन्नं जिन्नं नईतीरे ॥१७९५।। जोअंतो रायसओ पासटिअखग्गवंसिआवलिअं । दहूण परिक्खत्थं उग्गं खग्गं च वाहेइ ॥१७९६॥ एक्कपहारवसेणं च वंसिआली खणेण सा छिन्ना । तमज्झठिए पडिए सिरम्मि दिढे दुही जाओ ॥१७९७।। अह उड्डबद्धपायं कबंधयं धूमपाणउज्जुत्तं । दिटुं रायसुपणं पलोअमाणेण तत्थ फुडं ॥१७९८॥
१. जलपानार्थम् ॥ २. तृषितम् ॥ ३. संज्ञा ।। ४. निःशेषाध्वश्रमातुरशरीरः ॥ ५. तुङ्गस्वरः ॥ ६. ऊर्धबद्धपादम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org