________________
भुषपामाणुकेवालिचरिये
अंतेउरम्मि गहिउं गओ निवसुओ तहि हओ कागो । अवरो वि जो उ एवं काही तं निग्गहिस्सामि ॥१७५२।। एवं रायसुएणं भणिों अन्नय स भदकरिणीए । सह संकिण्णगय घेत्तूण तहेवागओ तत्थ ॥१७५३।। अह दीहेणं चुलणी बुत्ताहं कागओ तुमं च पिगी। सा जपइ बालस्स य चवलत्तं ताव नेअमिमें ॥१७५४॥ राया भणेह न इमं वितहं कुमरो उ सुरयविग्घकरो। मारिजउ तुह पुत्ता परे वि होहिंति मज्झ वसा ॥१७५५॥ तीए वि रइसिणेहाउ रायसुअमारणं च पडिवन्नं 1 तीए चविअं लोआववायओ रक्खिअव्यो त्ति ॥१७५६१ सो लवइ थोवमेअं कारिस्सामो 'करग्गहं तस्स । जउहरसुत्तस्स तओ अग्गिं कुमरस्स दाहामो ॥१७५७॥ अह वरिआ एगस्स य सामंतस्स तणया जउहरं च । गूढपवेसगनिग्गममेगं काराविअं रण्णा ॥१७५८॥ पच्छन्नं पारद्धा रण्णा निवसुअविवाहसामग्गी । अवगयवुत्तंतेणं दीहो धणुमंतिणा भणिओ ॥१७५९।। वरधणुनामो पुत्तो रजधुरावहणतप्परो मज्झ । परलोगहिअं च अहं करेमि सामिअ ! भवुविग्गो ॥१७६०।३ राया मायाए तं कहेइ अन्नत्थ किं पवासेणं । इत्थ ठिओ चिअ दाणाइअपुण्णं कुणसु मंति! तुमं ॥१७६१॥ पडिवजिऊण एवं निववयणं मंतिणा तओ ताव । गंगातडिणीतीरे पवा य काराविआ महई ॥१७६२ ।। तत्थ य 'पहिगाईणं दाणं दाउं पयट्टि तेणं । दाणाइणा अणेगे पुरिसा आवजिआ य तओ ॥१७६३।। तेहिं तेण सुरंगा खणाविआ 'नयणगाउअपमाणा । जाव जउहरं पत्ता जओ मईए न किं सझं ? ॥१७६४॥ कन्ना कुमरेणं सा परिणीअर किर महाविभूईए । सयणं विसज्जिऊणं पवेसिओ जउहरं कुमरो ॥१७६५॥ चिट्ठइ तत्थ निवसुओ वहूवरधणुसहिओ गया य रयणी य । जामदुगपमाणा ताव जाव गेहं च पज्जलिअं ॥१७६६॥॥
1. विवाहम् ॥ १. प्रपा परब इत्यर्थः॥ ३. पथिकादीनाम् ॥ ४. द्विकोशप्रमाणा ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org